Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] ठासि-स्थितवान्। आव० २२८१ अहिंसाया दवाविंशतितमं नाम। प्रश्न. ९९। ठाहि-स्थितिः स्थानम्। आव० ७०८१ ठितीओ-स्थितः। आव० ८३८१ ठिअप्पाण-स्थितात्मा-महासत्त्व। दशवै० २०३। ठितिणाम-यदयस्मिन् भवे उदयमागतमवतिष्ठते तद ठिइ-स्थितिशब्देन देवभवो जीवितं च। जम्बू. १५४। गतिजा-तिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनाम। स्थितिः क्वचिद्विवक्षित भवे जीवेनायुः कर्मणा वा यत् प्रज्ञा० २१७ स्था-तव्यं सा। भग. २८ स्थितिः ठितीणामनिहत्ताउए-स्थितिर्यत्तेन भवेन स्थातव्यं आहारयोग्यस्कन्धपरिणामे-नावस्थानम्। भग. २०| तत्प्रधानं नाम तेन सह निधत्तमायुः ठिइचरमे- स्थितिचरमः। प्रज्ञा० २४५) स्थितिनामनिधत्तायः। प्रज्ञा० २१७ ठिइपदं- प्रज्ञापनायां चतुर्थं पदम्। भग. ५३५। ठितीपए- स्थितिपदं-प्रज्ञापनायां चतुर्थं पदम्। जीवा. ठिएपागो-स्थितिपाको नामानभागः। प्रज्ञा० ३३० ३८५ ठिइबंधज्झवसाण-स्थितिबन्धस्य कारणभूताध्यवसाय- | ठितो-णिसण्णो, उब्भतो। निशी. ३५ आ। स्थानम्। अनुयो० २४०। ठिय-ऊर्दध्वस्थित उपविष्टो वा। बृह. ३२ आ। ठिइवडिया-स्थितौ-कुलमर्यादायां पतिता-अन्तर्भूता या ठियकप्प-स्थितकल्पः प्रथमपश्चिमतीर्थकरतीर्थकालः। प्रक्रिया पुत्रजन्मोत्सवसम्बन्धिनी सा स्थितिपतिता। प्रज्ञा०६४। ज्ञाता०४१। स्थितिपतिता-कुलक्रमागता ठियनिसन्नो-स्थितनिषण्णः। उत्त० २१९। वर्द्धमानकादिका पुत्रज-न्मक्रिया। विपा०५१। ठियप्पा-स्थित आत्मा यस्याऽसौ स्थितात्मा। आव. ठिइवडियावाए- स्थितू-कुलस्य लोकस्य वा मर्यादायां | ૭૮ર. पति-तागता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिता। | ठियलेसा-स्थितलेश्या- अवस्थिततेजोलेश्याकाः। भग० ५४४॥ प्रज्ञा. ९९। ठिई-स्थितिः-अभावः। जीवा० ३४६। जम्बू० ४६२। सूर्यः | ठियलेस्सा-स्थिलेश्या-अवस्थिततेजोलेश्याकाः। जीवा. २८१। स्थितिः-वेदनाकालः। प्रज्ञा० ६०२। मर्यादा। भग० । १७५ १४५ स्थितिः-प्रज्ञापनायाश्चतर्थं पदम्। प्रज्ञा०६। | ठियल्लओ-स्थितः। उत्त. १६८१ स्थीयते-अवस्थीयते अनया आयुः -x-x-x-x ड कर्मानुभूत्येतिस्थितिः, आयुः कर्मानुभूति जीवनमिति। प्रज्ञा० १६९। आहारयोग्य डंको-डकः-भक्षणदेशः। आव० ६०५ स्कन्धपरिणामत्वेनावस्थानम्। प्रज्ञा. ५०१। इंगरा- लाकुटिधारकाः स्तेनाः। बृह. २७३ आ। निशी. ठिओ-स्थितः-कायोत्सर्गेणेषन्नतादिता। आव० ५९४१ ३५८ आ। ठिक्किरिय-ठिक्करिका-कपालम्। आव. ३९६) डंड- डण्डः-दण्डिकः। आव० ६९०। बाहुप्पमाणो। निशी. ठिच्चा-स्थाता-आसीनो भवति। सम. ५९ २१३ । ठितकप्पा-स्थितकल्पिकाः-प्रथमचरमजिनसाधवः। इंडगि-उत्तरापथे कुंभकारकडस्स णगरे रण्णो। निशी. बृह. २५४ आ। ४४ आ। ठिति-ठिति-नरकावस्थानरूपा नरकायष्करूपा। भग. इंडपती-डंडउग्गमेति जो सो डंडपती। निशी. १५८ डंडपरिहारो-महंता जण्णकंबली सरडिता डंडपरिहारो। ६४३ ठितिपए- प्रज्ञापनायाश्चतुर्थपदम्। भग० २६, ८४२१ निशी. २२६ आ। ठितिपकप्पं-स्थितौ-अवस्थाने बलिचञ्चाविषये इंडाइए-दण्डायतिकः-दण्डस्येवायतं-संस्थानं यस्यास्ति प्रकल्पः-संकल्पः स्थितिप्रकल्पः। भग० १६७ सः दण्डायतिकः। प्रश्न. १०७ ठिती- साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वात्। स्थितिः, । | ठंठारक्खितो- रण्णो वयणेण इत्थिं पुरिसं वा अंतेपुरं णीणंती, पवेसेति वा एस डंडारक्खिओ। निशी. २७१ अ। मुनि दीपरत्नसागरजी रचित [7] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 272