Book Title: Agam Sagar Kosh Part 03 Author(s): Deepratnasagar, Dipratnasagar Publisher: Deepratnasagar View full book textPage 5
________________ [Type text ) आगम - सागर-कोषः (भाग:- ३) नमो नमो निम्मलदंसणस्स बाल ब्रह्मचारी श्री नेमिनाथाय नमः पूज्य-आनंद-क्षमा-ललित- सुशील-सुधर्मसागर गुरुभ्यो नमः टकारः टंक- उपकरणविशेषः। प्रज्ञा० २७| टङ्कं नतिदोषे दृष्टान्तः । आव० ५२६ | छिन्नटकम् । अनुयो० १७३ | छिन्नतटं टकम् । नन्दी० २२८१ टङ्क:- छिन्नटकः । आव० ९९| भग० २३८ | एकदिशि छिन्नः । ज्ञाता० ६७ । टंकण- अनार्यविशेषः। भग० १७० टड्कणः मिलेच्छविशेषः । सूत्र- ९३॥ टंकणओ— टङ्कणकः-म्लेच्छजातिविशेषः, आचार्यशिष्य योईष्टान्ते नामविशेषः । आव० ९६| टंकणा - टङ्कणा-उत्तरापथे टकणानामानो म्लेच्छाः । आव० ९९| टकारठकारडकारढकारणकारप्रविभक्तिनामा सप्तदशो नाट्यविधिः । जीवा० २४७ | टक्करा— खड्डुका। उचत्त०६२। टगकं अवचूलम् । औप ६३३ टप्पर - अनालीनः । प्रश्र्न० ८२ | जीवा० २७३ | जम्बू० ११३ | टाल- टालं-अबद्धास्थि, कोमलफलादि । दश- २१९| टाला- टालानि अनवबद्धास्थीनि कोमलास्थीनि । आचा० २९१ | टिंटियावेति- आस्फालयति । आव० १२३ टिडिआविंति परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्ति । जम्बू• ३९२ टिट्टियावेति- शब्दायमानं करोति । ज्ञाता० ९६ । कणा - चतुरिन्द्रियजन्तुविशेषाः । जीवा० ३२ | टेम्बरूपं फलविशेषः । आचा० ३४९| टोप्परिया टोप्परिका । आव० ४१२१ टोलगइ टोलगति टोलगतयः- उष्ट्रादिसमप्रचाराः । भग० ३८1 येन तिड्डवदुत्प्लुत्यप्लुत्यलु विसंस्थुलं वन्दते तत् । कृति कर्मणि पञ्चमो दोषः आव० ५४३, ५१२१ टोलगति टोलाकृतयः अप्रशस्ताकाराः। जम्बू १७01 टोलागइ- टोलाकृतिः-अप्रशस्ताकारः । भग० ३०८ | टोलगतयः-उष्ट्रादिसमप्रचाराः । जम्बू० १७० | डाइ- तिष्ठति । आव ०७ ट्ठाण - स्थानं अवस्थारूपकालः । व्यव० ४४९ अ । मुनि दीपरत्नसागरजी रचित [5] - X - X - X - X어 [Type text] ठप्पाइं- स्थाप्यानि-असंव्यवहार्याणि । अमुखराणि स्वस्व-रूपप्रतिपादनेऽप्यसमर्थानि । गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि । अनुयो० ३। ठवण- पात्रकं च निक्षिप्यते एकदेशे स्थाप्यते। ओघ. ११८ | ठवणकुला सेज्झातरमामगाइ कुला ठवणकुला। निशी. २०७ अ स्थापनाकुलानि, लोके गर्हितानि कुलानि । व्यव० १६० अ । स्थापनाकुलानि । ओघ ०६५। ठवणकुलापुच्छणया स्थापनाकुलानि पृच्छति मिक्षार्थम् ओघ० ५६ | ठवणसच्चा- स्थापनासत्या पर्याप्तिकसत्याभाषायास्तृतीयो भेदः । प्रज्ञा० २५६ । ठेवणा- पज्जुसणा, वासावासो, पढमं समोसरणं, जेडोग्गहो । निशी. २३६ आ अणागाढजोगणिक्खेवो । निशी० १९८ आ । स्थाप्यत इति स्थापना । सत्याभाषायास्तृतीयो भेदः । स्था० ४८९। प्रज्ञापनामात्रम् | निशी० २८३ अ व्यवस्था बृह० १४७ अ स्थापना वस्तुसं स्थानरूपा । जम्बू० ११ । स्थापनाउदाहरणस्य तृतीयो भेदः । दशकै 341 स्थापना-लक्षणं-लकारादिवर्णानामा-कारविशेषः । आव ० २८१। सद्भावासद्भावरूपा प्रतिकृतिः स्थापना। आचा० ९१ | ठवणाकप्पो स्थापनाकल्पः । बृह० २६० आ ठवणाकम्मे - स्थापनं प्रतिष्ठापन स्थापना तस्याः कर्म्म-करणं स्थापनाकर्म्म येन ज्ञातेन परमतं दूषयित्वा स्वम-तस्थापना क्रियते तत् स्थापनाकर्म । स्था० २५३| ठवणापाहुडिया या भिक्षाचरेभ्यः स्थापिता भिक्षा स्थापनाप्राभृतिका आव० ५७५ ठवणादिणं पर्युषणादिवसः । बृह• २७७ अ ठवणिज्जा- परुवणिज्जा निशी० १३२ अ ठवणिज्जाई - स्थापनीयानि अनधिकृतानि । अनुयो० ३ ठवयंति - पर्यवासयति । निशी० ३२२ आ ठविंतगदोसो - स्थापनादोषः । आव० ८३८ | ठवि अगदोसा- स्थापनाकृताश्चैवं दोषा भवन्ति । ओघ १४८ "आगम- सागर-कोषः " [3]Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 272