SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका विवि) गाः, याहारपुष्पादयः, उपलक्षणत्वात्परिभुज्यंते इति परिनोगा गृहांगनादिकाः, परिसंख्यानं परि संख्याः प्रमाणकरणमित्यर्थः, समस्य त्र्यायो लाजः समायः समाय एव सामायिकं न संति तिययः पर्वाण्युत्सवाश्च यस्यासावतिथिः, संविजजनं संविभागः छतिथेः संविभागोऽतिथिसंविनागश्च, ३१ पोषं पुष्टिं धर्मस्य दधातीति पौषधं, तस्य विधिः पौषधविधिश्च सर्वश्चतुर्विधाहारशरीरसत्कारब्रह्मचर्य - व्यापारलक्षणः, एतानि चत्वारि शिक्षावतान्युक्तानि ॥ ९ ॥ श्रावको बालपंमितमरणेन म्रियत इ त्याह- खासु० याशु शीघ्रं करणं कारः प्राशुकारो मरणावमरस्तेन मरणं. तस्मिन् मरणेऽचिंतितोपस्थितोपक्रमणे ऊटिति प्रत्यासन्नी जूते मरणकाले तव बालपंडितमरणं कुर्यात्, व्यथवा क्रमेणैव मरणकालः समागतः परं संलेखना नाकारि कस्मादित्याह - चिन्नाति न विन्ना त्रुटिता या जीविताशा तया हेतुतया संलेखना संस्तारक दीक्षापनव्यवधायिना पाएहिं वा प्रमुकोत्ति ज्ञानजैर्वा स्वजनैर्न मुक्तो न मुरकलितः, पश्चिमसंलेहणम किच्चत्ति यतः पश्चिमकाल कर्तव्य संलेखनां तपसा श शोषणरूपामकृत्यैव मरणं करोति तहालपंडितमरणमुक्तं इत्यग्रेतनगाथायां संबंधः ॥ ६ ॥ यालोस च गृहे कथं म्रियत इत्याह-यालोच्य गीतार्थगुरुसमीपे यालोचनां कृत्वा तद्दत्तं प्राय For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy