________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२८४ ]
स्थलि स्वाक | स्थितिशीले प्रायेण उत्तरपदस्थित एवायं प्रयुज्यते
यथा पदस्थ ः मार्गस्यः निकटस्थ इत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
i
स्थग संवरणे भ्वा० पर० स० सेट घटा सिचि न दृद्धिः । स्थगति, ब्यस्थगीत् । अषोपदेशत्वान्न षः ।
स्थगन न० स्वग - ल्युट् । आच्छादने ।
स्थगित लि० स्थग-क्त । आटते तिरोहिते ।
स्थगौ स्त्री॰ स्थग्यतेऽनया घञर्थे क गौ० ङीष् । ताम्बूलपात्रे करङ्ग । स्थण्डिल न० स्थल इलच् नुक् लस्य ड । चत्वरे, उन्नत्यवनति शून्य ममीकृते प्रदेशे “निषेदुषी स्थण्डिल एव केवले" इति कुमारः | यज्ञार्थं परिष्कृतस्याने, होमार्थे कुण्डप्रतिनिधित्वेन बालुकादिभिः कर्त्तव्य मण्डलभेदे च " नित्य नैमित्तिकं कर्म स्य'ण्डले वा समाचरेत् । हस्तमात्रं तु तत् कुर्य्यात् बालुकाभिः समन्तत" इति तन्त्रम् । स्थण्डिलशायिन् पु० स्थगिडले चत्वरे शेते व्रतवशात् शी विनि । तार्थ चत्वरे शयितरि । “स्थण्डिलशायिनञ्च ति” भट्टिः | स्थ रिड ले गय पु० स्यण्डिले शेते ऋच् अलुक् समा० । व्रतार्थ चत्वरे शयितरि ।
स्थपति पु० स्था के तस्य पतिः । कञ्च किनि, शिल्पिभेदे, ( कुतार ) कुवेरे, अधीशे, वृहस्पतिसवनामकयागकर्त्तरि च । मुत्तमे । स्थपुट वि तिष्ठति स्था- क स्यं पुट यत्र । त्रिमोन्नतप्रदेशे, "स्वपटगतमपि क्रव्यमव्यग्रमतीति" मालतीमाधवम् । विमस्थाने- मजारिणि- जीवे पु० | [छलधातुनैत्राय गतार्थ इत्यन्ये । ज्वला० । स्थलति अस्थाकीत् । विमे - भूमागे । स्त्रीत्वप
इति कुमारः । कतिमालि -
स्थल स्थाने स्वा० पर० क० सेट स्थल न० स्त्री॰ स्थल-अच् | जलम्पून्य - ङीप "वनस्थलीर्ममरपत्त्रकोचा मप्रदेशमाले, कृत्रिम भूभागे च न० । स्थलकन्द पु० स्थलजः कन्दः । ( वनोल) स्थल कमल न० स्थलजातं कमलम् | स्थलपद्म े ।
39
साम्यक कन्दे 1
For Private And Personal Use Only