Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
३ पा. २ आ. शब्दकौस्तुमः ।
४८९ उपरिगमनरूपएव च व्यापारविशेषो रुहेरर्थो न तु न्यग्भावनमात्रम् । भूमिष्ठे वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि आरोहतीत्यप्रयोगात् । अत एव यद्धितुपरं छन्दसीत्यत्र भाष्यं रुहिर्गत्यर्थ इति । अत एव चाणौ कर्तुंर्णी कर्मत्त्वम् । पचिच्छिद्योस्तु विक्लित्तिद्विधाभवनरूपो विशेषः कर्मणि दृष्टः तदुद्देशेनैव च कारकव्यापार इति महद्वैषम्यम् । एवञ्चारुह्यते ह. स्तीति कर्मवद्भावं प्रदर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्या इति कैयटः । एतेन, अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्कृपावशतस्तस्मै नमोस्तु गुरवे सदोति प्रयोगो व्याख्यातः । न चैवं क्रियतइति न स्यादिति वाच्यम् । यत्नार्थतावादिनामेतदोषप्रसङ्गेपि भूवादिसूत्रस्थभाष्यानुसारेण करोतेरभूतपादुर्भावार्थतामभ्युपगच्छतामस्माकं सर्वसामञ्जस्यात् । एवञ्च कस्थभावक्रियेषु कर्मवद्भावाप्राप्तेविध्यर्थमिदं मूत्रमिति स्थित भाष्ये।लावयते स्वयमेवेत्यादौ तु कातिदेशपक्षे परत्वाकर्मवत्कमणेत्येवात्मनेपदम् । शास्त्रातिदेशे तु भावकर्मणोरित्यतदपेक्षया परत्वाण्णेरणादिसूत्रेणेत्यवधेयम् । यदि त्वणौ ये कर्तृकर्मणी तद्भिन्नकर्मनिवृत्तिर्भाष्यकृतोभिप्रेता स्यात्तर्हि सकर्मकाणां मध्ये तत्सूत्रोदाहरणतापत्तौ कर्मस्थक्रिया अप्युदाहरणं स्युः। न हि तत्रातिदेशः सुलभः । कर्मवदकर्मकाणामिति वक्ष्यमाणत्वात् । तथा नियमार्थत्वपराणां यक्चिणोः प्रतिषेधार्थ वित्यादिभाष्यवातिकग्रन्थानामप्यसामञ्जस्यं स्यादिति दिक् । तस्मादिहास्मदुक्तमेव वाक्यार्थत्रयं मुनित्रयसंमतम् । जयादित्यन्यासकारहरदत्तकैयटादिसकलग्रन्थकाराणामिह महानेव पूर्वापरविरोधो विपश्चिद्भिरुद्धर्तव्यः । अस्मदुक्तिस्तु मात्सर्यमुत्सार्य परिभावनीयेत्यलं बहुना । यन्तु करेणुरारोहयते निषादिनमिति माघे

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578