Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
शब्दकौस्तुभः । [१ अ० तु सम्पदानसंज्ञया गत्यर्थकर्मणि तु भेदाभेदी छावपि विवक्ष्येतइति रूपद्वयसिद्धिः । व्यभिचारो ऽतिप्रसास्तु न दृश्यते । विवक्षाया व्यवस्थितत्वादेव। एतदेव द्रढयाति विकयेनेति । समं तुल्यफलकम् । तस्मात्सूत्र प्रत्याचक्षाणस्य भगवतो विवक्षानियमोभमतः गत्यर्थेषु विवक्षाद्वयम् । पत्ये शेतइत्यादौ तु भेदविवक्षव ओदनं पचतीत्यादावभेदविवक्षव चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि अभेदविवक्षैव मनसा हारव्रजति अध्वानं गच्छतीति त्रिधा चेदम् । यदाह, अनिराकरणार्कतुस्त्यागाचं कर्मणोप्सतम् । प्रेरणानुमतिभ्याञ्च लभते सम्पदानतामिति । अनिराकर्तृ यथ । सूर्यायाय॑ ददाति । नात्र सूर्यः प्रार्थयते न वानुमन्यते न च निराकारोति । प्रेरकं यथा । विप्राय गां ददाति । अनुमन्तृ यथा । उपाध्यायाय गां ददाति । ननु दानस्य तदर्थबात्तादर्थं चतुर्थी सिदैव तत्किं सम्पदानसंज्ञया । मैवम् । दानाक्रियार्थे हि सम्प्रदानं न तु दानक्रिया तदर्थी कारकाणां क्रियार्थत्वात् । सम्प्रदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूतापादानक्रियाया अतादात्ताद
र्थ्यचतुर्थ्या अप्राप्तौ संज्ञारम्भादिति हेलाराजः । तदेतत्सू. चितम् । त्यागाचं कर्मणप्सितमिति । कर्मसम्पदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्रायं ददातीत्यर्थः । एतच्च वचनं उक्तोदाहरणमात्रविषयम् । अत एव सुव्यत्ययेन सिद्धत्वात्प्रत्याख्यायते । लोके तु यजे. पूजार्थत्वात्पशोः करणत्वं सिद्धम् ॥ ___ रुच्यर्थानां प्रीयमाणः॥ सम्पदानं स्यात् ॥ देवदत्ताय रोचने स्वदते मोदकः । अत्राह हरिः । हेतुत्वे कर्मसंज्ञायां शेष

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578