Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५२७
परः करोति कर्तृकर्मादिव्यपदेशानिति व्युत्पत्तेः । तथा च अपादानादिसंज्ञाविधौ क्रियायामित्यस्योपस्थित्या क्रियान्वायनामेव तत्तत्संज्ञाः स्युः । कारकात्ततयोरित्यादौ तु कारकशब्दः स्वर्यते तेनैतदधिकारोक्तं कर्मादिषट्कमेव गृह्यतइति ॥
ध्रुवमपाये ऽपादानम् । अपायो विश्लेषो विभागस्तद्धेतुत्वोपहितो गतिविशेषश्वेह विवक्षितस्तस्मिन्साध्ये ऽवधिभूतमपादानसंज्ञं स्यात् । वृक्षात्पतति । ध्रुवमित्यत्र ध्रु गतिस्थैर्ययोरित्यस्मात्कुटादेः पचाद्यच् । ये तु ध्रुव स्थैर्ये इति पठन्ति । तेपामिमुपधलक्षणः कप्रत्ययः, ध्रुवतीति ध्रुवं स्थिरम् । एकरू पमिति यावत् । ध्रुवमस्य शीलमिति यथा । तथा चापाये साध्ये यदेकरूपमित्युक्ते प्रकृतधातूपात्तगत्यनाविष्टत्वे सति तदुपयोगीति लभ्यते । तच्चार्थादवधिभूतमेव पर्यवस्यति । तेन धावतो ऽश्वात्पततीत्यादौ क्रियाया विशिष्टस्याप्यश्वस्य प्रकृतधातूपातक्रियां प्रत्यवधित्वन्न विरुध्यते । तथा परस्परस्मान्मेपावपसरत इत्यत्र सृधातुना गतिद्वयस्याप्युपादानादेकमेपनिष्टाङ्गतिं प्रत्यपरस्यापादानत्वं सिध्यति । उक्तश्च हरिणा प्रकी
•
काण्डे । अपाये यदासीनं चळं वा यदि वा ऽचलम् । ध्रु वमेवादावेव तदपादानमुच्यते ॥ पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमिष्यते ॥ मेषान्तर क्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रिया पक्ष कर्तृत्वञ्च पृथक्पृथगिति । अतदावेशादिति अपायानावेशादि - त्यर्थः । गतिर्विना त्वधिना नापाय इति कथ्यतइति तत्रैवोक्तेरवधिनिरपेक्षस्य चलनस्यापायत्वाभावादिति भावः । पतात्पततो वात्पततीत्यत्र तु पर्वतावधिकपतनाश्रयो योश्वस्त

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578