Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 537
________________ ५३७ ४ पा. ३ आ. शब्दकौस्तुभः । त्वे वापि कारकम् । रुच्यादिषु शास्त्रेण सम्पदानाख्यमुच्यते ।। अस्यार्थः । अन्यसमवेतोभिलाषो रुच्यर्थः । रोचते । अभिला. षविषयो भवतीत्यवगमात् । विषयीभवन्तं मोदकं देवदत्तः प्रयुङ्क्ते । लोल्यात्तदानुगुण्यमाचरतीति देवदत्तस्य हेतुसंज्ञायां प्राप्तायां सम्पदानसंज्ञा कथ्यते । तथा च हेतुसंज्ञाविरहे णिजभावाद्धेतुसमवायिन्या द्वितीयस्याः क्रियाया अप्रततिर्मोदकः स्वक्रियायां धातुवाच्यायां कर्ता भवति न तु कर्म । यदा तुरोचते पाणयतीत्यर्थः तदा कर्मसंज्ञायां प्राप्तायां वचनम् । तथा च प्रीयमाण इति विशेषणम् । प्रीश् तर्पणइत्यस्मात्सकर्मकाकर्मणि लट् । देवादिकस्तु डिन्दकर्मकः । तप्यमाण इत्यर्थः । यत्तु समर्थसूत्रे रोचयामहइति हरदत्तेन प्रयुक्तं तदस्मिन्नेव प. क्षेध्यारोपितप्रेषणपक्षमाश्रित्येत्यवधेयम् । यदा तु देवदत्तस्य योभिलाषस्तद्विषयो भवतीत्यर्थस्तदा शेषत्वात्पष्ठयां प्राप्तायां वचनमिति । प्रीयमाणः किम् । देवदत्ताय रोचने मोदकः पथि । कर्मादाविवाधिकरणे मा भूत् । अत एवादित्यो रोचतइत्यत्र दीप्त्यर्थे संज्ञा न भवति ॥ श्लाघन्हूङ्स्थाशपां ज्ञीप्स्यमानः ॥ एषां प्रयोगे वोधयितुमिष्टः सम्प्रदानं स्यात् । देवदत्ताय श्लाघते । श्लाघा स्तुतिः । देवदत्तं स्तोतीत्यर्थः । एवं हि देवदत्तः शक्यते ज्ञापयितुम् । अन्ये त्वाहुः ॥ देवदत्तायात्मानं परं वा । श्लाघ्यं कथयतीत्यर्थ इति । तथा च भट्टिकाव्यम् । श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिप इति । आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः । तत्राद्ये पक्षे कर्मत्वे प्राप्ते द्वितीये तु कारकशेपत्वात् पठ्यां प्राप्तायां वचनम् । हुनौतिप्रभृतयोत्र स्वार्थोपसर्जनज्ञापनावचनत्वात्मकर्मकाः । तथा च शीप्यमान इति सं

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578