Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
५४४
शब्दकौस्तुभः। [१ अ० भवितव्यमेव द्वितीयया ॥
उपान्वध्यावसः ॥ एतत्पूर्वकस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसत्यावसति वा ग्रामं से. ना । वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ॥ अर्थशब्दो निवृत्तिाचनः । व्यधिकरणे षष्ठची। वाध्यवाचकभावः षष्ठयर्थः । भो. जननिवृत्तेर्वाचको यो चसिस्तस्य नेत्यर्थः । ग्रामे उपवसति । कथमुपोष्य रजनीमेकामिति । कालावनोरिति द्वितीया भवि. ष्यति । कथमेकादश्यां न भुजीतेति । उपपदविभक्तेः कारकविभक्तिर्भविष्यति ॥
कर्तुरीप्सिततमं कर्म ॥ कत्रो यदाप्तुमिष्यते तमान्तकर्मसंझं स्यात् । ययापाराश्रयत्वादसौ कर्ता तेनैव व्यापारेणाप्तुमिष्टमिति सभिधानाल्लभ्यते । तेन क्रियाफलशालित्वं पर्यवस्यति । क्रिया हि फलेच्छापूर्वकेच्छाविषयः फलमेव त्विष्टतमम् । तच धातुनोपात्तमिति तद्विशिष्टत्वेनेच्छाविषयोत्र संझी । स च त्रिविधः । उक्तञ्च । निर्वय॑श्च विकार्यञ्च प्राप्यञ्चोत विधा मतम् । तत्रे सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥औ. दासीन्येन यत्माप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ तथा । यदसज्जायते सदा जन्मना यत्प्रकाशते । तभिर्वत्यै विकार्यन्तु कर्म द्वेषा व्यवस्थितम् ॥ प्रकृत्यु. च्छेदसंभूतं किश्चित्काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोस्पत्त्या सुवर्णादिविकारवत् ।। क्रियाकृतविशेषाणां सिद्धियेत्र न गम्यते । दर्शनादनुमानाद्वा तत्माप्यमिति कथ्यते ॥ तत्र निवयं यथा । घटं करोतीति । घोह्यसनेव. जायते वैशेषिकादिमते । सङ्ख्यादिसत्कार्यवादिमते तु सन्नेवाभिव्यज्यते इ. त्यस्ति विशेषलक्षणम् । सामान्यलक्षणन्तु धातूपात्तोत्पत्त्या

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578