Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________ 57 शब्दकौस्तुभः / [1 : -. परः सन्निकर्षः संहिता // अतिशयितः सनिधि र्णानां य: स संहितासंज्ञः स्यात् / संज्ञाप्रदेशाः संहिताय मित्यादयः // विरामोवसानम् / / वर्णानामभावोवसानसंज्ञः स्यात् / / ज्ञाप्रदेशा वावसानइत्यादयः / अभावस्यापि बुद्धिकृतं पौर्वा र्यमस्त्येव / यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम् यद्वा / विरम्यते ऽनेनेति करणे घञ् चरमवर्णश्च संज्ञी / 3 स्मिन्पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते / ख रि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति / अ वार्तिकम् / संहितावसानयोलोकविदितत्वात्सिद्धमिति / तथ च सूत्रद्वयं मास्त्वित्यर्थः // इति श्रीपदवाक्यप्रमाणपारावारपारीणस्य लक्ष्मीधरसूरेः सूनुना भट्टोजीभट्टेन कृते शब्दकौस्तुभे प्रथमस्याध्या... यस्य चतुर्थे पादे चतुर्थमान्हिकम् // पादश्चाध्यायश्च समाप्तः // ..

Page Navigation
1 ... 576 577 578