Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
५५०
शब्दकौस्तुमः । [१ अ० हुव्रीहिरेव न स्यात् । त्रिकतः शेषस्य भाष्ये स्थितत्त्वात् । सत्यपि वा तस्मिन् पुंवद्भावो दुर्लभः । सिद्धान्ते तु प्रतिग्रा. हिते गन्धमाल्ये ययेति विग्रहः । जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्पतिग्रहणं तत्कीमित्यर्थः । अन्यपदार्थान्तभीवेणेव विशेषणविशेष्यपरीत्येनैवैकार्थाभावकल्पनात् । मासजातादिवत् । व्यपेक्षापक्षे तु अषष्ठीविभक्तयर्थे बहुव्रीहौ सवत्र व्युप्तत्त्यन्तरकल्पनास्त्येव । प्राप्तादेकामित्यस्य हि उदककतकमाप्तिकर्मीभूतमर्थः । ऊढरथः । रथकर्मकबहनकर्ता । उ. पहृतपशुः । पशुकर्मकापहारसम्पदानम् । उद्धृतोदनः । ओदनकर्मकोद्धरणापादानम् । वीरपुरुषकः । वीरपुरुषकर्तृकस्थित्यधिकरणमिति दिक् । स्यादेतत् । अपादानाद्यविवक्षायां द्विकर्मकतास्तु तद्विवक्षायान्तु जायाप्रतिग्राहितेत्यादि सेत्स्यति । मैवम् । हरतश्चेति चकारेण समुच्चितानां जयत्यादीनामकाथतसूत्रविषयत्वेपि तथैव चेति समुच्चितानामणौ कर्तुौँ कर्मताभ्युपगमात् । गत्यर्थैः साहचर्यात् । अत एव तार्यादयः पृथगव सगृहीताः । युक्तञ्चैतत् । ग्रहणकर्तृत्वस्याविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वात् । न चैवं दीपिग्रहणवैयर्थ्यमकर्मकत्वादेवाणौ कर्तुी कर्मत्वसिद्धेरिति वाच्यम् । ण्यन्ताणिचि तत्सार्थक्यात् । शिष्याः तत्वं दीपयन्ति तानसौ प्रेरयतीत्यर्थः । नन्वेवं त्याजेः सङ्गृहीतत्वाद्यद्यपि त्याजितैः फलमुतखातैः, मुक्ताहारञ्चिरपरिचितं त्याजितो दैवगत्यत्याद सिद्धम् । तथापि गवा पयस्त्याजयतीत्यर्थ इति कैयटहरदत्तादिग्रन्थो विरुध्यतइति चैत्रविशेषाविवक्षायां कर्मत्वेपि कर्तृत्वविवक्षायां तस्य निर्वाधत्वात् । स्यादेतत् । कर्तुरीप्सिततमं कर्म तथायुक्तञ्चानीप्सितमिति सूत्राभ्यां सर्वमिदं सिद्धम् । तथाहि।

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578