Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
शब्दकौस्तुभः। [१ अ० यां कर्तृग्रहणं स्वातव्योपलक्षणम् । अतो हानक्रियायां स्वतन्त्रेणापादानेनेप्स्यमानस्येह कर्मतेति । तचिन्त्यम् । माषेष्वश्वं बन्धातीत्यत्र कर्मणोप्यश्वस्य वस्तुतो भक्षणे यत्स्वातन्त्र्यं तदाश्रयकर्मसंज्ञापत्तेः । अत एव कर्मसंज्ञाविधायकसूत्रशेषे कैयटेनोक्तम् । प्रयोजकव्यापारस्याशब्दार्थत्वात्तदपेक्षं कर्मत्वमयुक्तमिति । अत्राहुः । सार्थादीयतइत्यत्र कर्मकर्तरि लकारः । तथाहि । अपगमना जहातेरर्थः । सा च क्षुदुपघातादिना देवदतस्यापगमते तत्समर्थाचरणम् । यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम् । स्फुटमचेदं हरदत्तमाघवग्रन्थयोः । स्यादेतत् । ध्रुवग्रहणं किमर्थम् । न च प्रामादागच्छति शकटेनेत्यत्र शकटे ऽतिव्याप्तिवारणाय तदिति वाच्यम् । परत्वात्तत्र कारणसंज्ञाप्रवृत्तेः । यथा धनुषा विध्य. तीत्यत्र । इह हि शरनिःसरणं प्रत्यवधिभावोपगमेनैव व्यधने करणतेत्युभयप्रसङ्गः । वृक्षस्य पर्ण पततीत्यादौ तु वृक्षः प. विशेषणं न त्वपायेन युज्यते । न च संज्ञिनिर्देशार्थ ध्रुवनहणम् । अपाये क्रियायां यदन्वेतीत्यस्याक्षिप्तस्य संज्ञिसमर्थकत्वात् । यद्वा कारके इति निर्धारणसप्तम्याश्रयणात्कारकमिति लभ्यते । पूर्वत्रापि प्रथमार्थे सप्तमीत्युक्तत्वाच्च । तस्माद् ध्रुवग्रहणं चिन्त्यप्रयोजनम् । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् । अधर्माज्जुगुप्सते विरमाति प्रमाद्यति वा । संश्लेषपूर्वको विश्लेषो विभागः । स चेह नास्ति । बुद्धिकल्पितस्तु गौणत्वान गृह्यतइति वार्तिकारम्भः । भाष्यकारास्तु जुगुप्सादयोत्र जुगुप्सादिपूर्विकायां निवृत्तौ वर्तन्तइत्युपातविषयमेतत् । कारकमकरणे च गौणस्यापि ग्रहणम् । साधकतममिति तमग्रहणाल्लिङ्गात् । अपायादिपदानां स्वरितत्वाद्वा स्वरितेनाधिकारः,

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578