Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
शब्दकौस्तुभः ।
[ १ अ०
भादिवत्पारिभाषिकमेव कारकत्वकर्मत्वादिकं स्यादिति चेत् । को वा ब्रूते नेति । एतावानेव परं भेदः । टिघुभादीनां शब्दसंज्ञात्वमितरेषान्त्वर्थसंज्ञात्वमिति । एवञ्च कर्मणिद्वितीयेत्यनेन यथायथमाधारादावपि द्वितीया विधीयतइति फलितम् । रथेन गम्यते रथो गच्छतीत्यादावपि कर्तृविभक्तिरुत्सर्गेणैव सिद्धेति न तत्र लक्षणाश्रयणायेत्यवधेयम् । विभक्तीनां वाच्यांशानिष्कर्षस्तु करिष्यते । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोधमुद्भावयन्तः परस्ताः । शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षादावुक्तिसम्भवात् । एतेन परसमवेतक्रियाफलशालित्वं कर्मत्वं चेदपादानेतिव्याप्तिरित्याशङ्क्य घात्वर्थतावच्छेदकफलशालित्वं तदिति परिष्कुर्वन्तोपि परास्ताः । ग्रामं गमयति देवदत्तमित्यादौ गन्तरि अव्याप्तेः । त्वन्मते गमनस्य प्रकृत्यर्थ - त्वेपि तथात्वानवच्छेदकत्वात् । तत्वे वा पाचयत्यादिप्रयोज्यकर्तर्यतिव्याप्तेः । तत्र पारिभाषिकमनुशासनोपयोगिकर्मत्वं वचनबलाद्वयवस्थितमिति चेत् । अपादानेपि तर्हि तन्नास्तीत्यवे - हि । एकसंज्ञाधिकारे ऽनवकाशया बाधात् । अत एवात्मानमात्मा हन्तीत्यादौ परया कर्तृसंज्ञया कर्मसंज्ञाबाधमाशङ्कयाहङ्कारादिविशिष्टात्मभेदमाश्रित्य तत्रतत्र भाष्ये समाहितमिति दिक् । नन्वेवं करणं कारकमिति सामानाधिकरण्यं कथम् । अस्वातन्त्र्येण ण्वुल्प्रत्ययायोगात् । अन्यथा कर्तृसंज्ञापत्तौ क रणसंज्ञायाः पर्यायापत्तेरिति चेत् । उच्यते । अधिकारसामर्थ्यात्कारकशब्दोपनीतं स्वातन्त्र्यमवस्थान्तरगतं विज्ञायते । अत्रस्थान्तरे यत्स्वतन्त्रं तत्साधकतमङ्करणमिति यथा कुरुक्षेत्रस्थाः काश्यां वसन्तीत्यादौ । कर्तुस्तु साम्प्रतिकं स्वातन्त्र्यम् । तच्च कर्तृसंज्ञायामुपयुज्यतइति । यद्वा । कारकशब्दः क्रिया
५२६

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578