Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
शब्दकौस्तुभः । अमि असि च यविशेषः । प्रकृतमनुसरामः । लुम्मनुष्यइति लुम् । खरकुत्र्यै ब्राह्मणाय । यद्यप्यत्र युक्तवद्रावात्स्त्रीत्वमस्ति तथापि स्वाश्रयस्य पुंस्त्वस्यापि सत्वान्नित्यस्त्रीत्वं नास्तीति कैयटहरदत्तादयः । तच्चिन्त्यम् । चश्चाः पश्येत्यादौ शसो नत्वापत्तेः । तस्माल्लुबन्तैः खरकुटीचश्चादिशब्दैः शास्त्रीय स्त्रीत्वविशिष्ठ एव लौकिक पुमानभिधीयतइत्येव तत्त्वम् । एवञ्च लुपः प्रयोजितत्त्वेन कथं गणनेत्यपि चिन्त्यम् । समासे अतिलक्ष्मीः बहुश्रेयसी । इयसथेति कनिषेधः।ईयसो बहुब्रीहनेत्युपसजनस्वो न । उभयत्रापि सम्बुद्धों इस्वः डिम्त्सु आडागमादि. कञ्च नदीसंज्ञाकार्य बोध्यम् ॥ अवयवस्त्रीविषयत्वात्सिद्धम् ।। समासे तावदवयवो लक्ष्यादिशब्दः स्त्रियामेव वर्त्ततइति तदानीमेव संज्ञाः । ततश्च वर्णसंज्ञापले समुदायस्य नद्यन्तत्वाकायसिद्धिः । तदन्तस्य संज्ञति पक्षे तु अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनात् । वस्तुतस्तूक्तवचनस्य मागेव दूषितवात्तदन्तत्वेनैव सिद्धिोध्या । अतितन्त्रीबन्धुरित्यत्रापि नदीबन्धुनीति पूर्वपदान्तोदात्तत्वं सिध्यति । पूर्वपदस्य नद्या विशेषणात् । किब्लुपोरपि अन्तरङ्गत्वात्किबादेः मागेव प्रवृत्ता संज्ञा बहिरङ्गेण लिङ्गान्तरयोगेण न निवर्तते त्वकपितृकेऽकज्वत् । अकृतव्यूहा इत्यस्यानित्यताया अचः परस्मिन्निति सूत्रे वर्णितत्वात् । स्यादेतत् । इयङवङ्स्थानप्रतिषेधे यणस्थानप्रतिषेपमसङ्गोवयवस्येयडुवङ्स्थानत्वात् । यथा ह्यवयवस्य स्त्रीविषयत्वात्समुदायस्य नदीसंज्ञेत्युक्तम् । तथावयवस्येयङवस्थानत्वात्समुदायस्य यणस्थानस्यापि प्रतिषेधः स्यात् । यथा स्त्रियै आध्यै प्रध्यै । अत्राहुः । इडुवङ्भ्यामङ्गमाक्षिप्यते । अङ्गाधिकारे तयोर्विधानात् । तेन यस्याङ्गस्येयडुवको

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578