Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt

View full book text
Previous | Next

Page 546
________________ ५४६ शब्दकौस्तुभः । [ १ अ० त्वादेरपि प्रयोगोंपाधिमात्रत्वात् । अधिशीङादिवत् । एवञ्च तथायुक्तस्थल वेहापि धातूपात्तफलाधारमात्रमर्थः । आधेयमेव वा । तच्चाभेदेन फलेन्वेति । अनन्यलभ्यः शब्दार्थ इति न्यायात् । अन्यथा तथायुक्तत्वानीप्सितत्वयोरपि वाच्यतापत्तौ सकलतान्त्रिकविरोधाच्च । एवन्तु फलाश्रयः कर्मेत्येवास्तां किं द्विसूत्र्येत्यवशिष्यते । तत्रेदमुत्तरम् । अग्नेर्माणवकं वारयतीत्यत्र माणवकस्य अपादानसंज्ञां बाधितुमीप्सिततममिति तावद्वक्तव्यं, तस्मिथोक्ते द्वेष्योदासीनयोः सङ्ग्रहार्थं तथायुक्तमित्यपि सूत्रणीयम् । अनीप्सितग्रहणन्तु शक्यं प्रत्याख्यातुम् । तथा च कर्तृकर्मविभक्त्योरुभयोरप्याधारो वाच्यः । आधेयं वा । व्यापारेण फलेन चान्वय इति तु व्यवस्थया शब्दबोधवैषम्यमिति स्थितम् । गोदोहनी पक्ता पक इत्यादिकृदन्तानां नामार्थे ऽभेदान्वयानुरोधादाधार एवार्थः फलभावनयोस्तु विशेषणविशेष्यभावो विपरीत इत्यवधेयम् ॥ तथायुक्तश्चानीप्सितम् ॥ ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कर्मसंज्ञं स्यात् । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । चौरान् पश्यति || अकथितञ्च ॥ अपादानादिविशेषरविवक्षितं कारकं कर्मसंज्ञं स्यात् । नटस्य शृणोतीत्यादावतिप्रसङ्गं वारयितुं परि-गणनं कर्तव्यम् । दुहियाचिरुधिप्रछिभिक्षिचित्रामुपयोगनिमितमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदाकीर्तितमाचरितं कविना || नीवह्योईरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्चयः । इह प्रछीत्यत्र छेचेति तुङ् न कृतः । आगमशासनस्यानित्यत्वात् सनाद्यन्ताघातव इको यणचीतिवत् । उपयुज्यतइत्युपयोगो मुख्यं कर्म क्षीरा

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578