Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
४पा.४ आ.
शब्दकौस्तुभः ।
५७५
पचन्तं पश्य ॥
तङानावात्मनेपदम् ॥ तङ्मत्याहारो लादेशावानौ च तत्संज्ञाः स्युः । पूर्वसंज्ञापवादः । आस्ते । आसीनः । चक्राणः। शानच्कानचोरेवेह ग्रहणम् । लादेशत्वात् । न तु शानन्चानशोः ,तेन पूल्य जोः शानन् यजेरकर्तृगपि फले भवति रसमानसारसेनेत्यादौ परस्मैपदिभ्योपि चानश् भवति ॥
तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ कृतद्वन्द्वानामेकशेषात् प्रथमेत्यादयः षट् संज्ञाःतिङः षद् त्रिकाः क्रमात्प्रथमादिसंज्ञाः स्युः। शतृत्वस्वोः सावकाशापि परस्मैपदसंज्ञा प्रथमादिसंज्ञाभिर्न बाध्यते सिचिवृद्धिःपरस्मैपदेष्विति लिङ्गात् । तथा परस्मैपदे लब्धावकाशापि प्रथमादिसंज्ञा तह्वात्मनेपदसंज्ञया न बाध्यते कृतद्वन्द्वानामेकशेषेण तङ्क्ष प्रतिपदविधेरुक्तत्वात् । न चैवमपि परस्मैपदात्मनेपदसंज्ञाभ्यां पुरुषसंज्ञायाः पर्यायः स्यादिति वाच्यम् । णलुत्तमोवेत्यस्य सामान्यापेक्षज्ञापकत्वात् । इह सूत्रत्रयेपि महासंज्ञाकरणं पूर्वाचार्यानुरोधात् । इह त्रीणित्रीणीत्येकं पदम् । द्वे वेति हरदत्तः । तत्र सत्यामप्यवान्तरपदसंज्ञायां महापदसंज्ञामाश्रित्य संहितैकपदे नित्येत्यस्य प्रवृत्तेः । अन्यथा समासादावपि पृथक्छेदापत्तेः । द्विरुक्तमध्ये पदान्तरप्रयोगापत्ते च । अत एव ताता पिण्डानामित्यादौ वेदे ऽवग्रहः क्रियते । यथा च द्विरुक्ते महापदसंज्ञाऽवान्तरसंज्ञा च तथा नित्यवीप्सयोरित्यत्र वक्ष्यामः ॥ ___ तान्येकवचन द्विवचनबहुवचनान्येकशः ॥ तानि लब्धपुरुपसंज्ञानि त्रीणित्रीणि एकशः क्रमेण एकवचनादिसंज्ञानि स्युः । तानीत्युक्तिः समावेशार्था । अन्यथा पुरुषवचनसंज्ञयोः पर्यायः स्यात् ततश्चात्तमस्येत्यादिकार्य पक्षे न प्रवर्तत । एकश

Page Navigation
1 ... 573 574 575 576 577 578