Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
४९९
३ पा. २ आ. शब्दकौस्तुमः । व हेतुमण्णौ तु रूपयति चेतयीत्येव बोध्यम् ॥
नपादम्याङ्यमाङयसपरिमहरुचिऋतिवदवसः॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात् । तत्र पिबतिनिगरणार्थः । इतरे चित्तवत्कर्तृकाः। नतिश्चलनार्थोपि। तेनाणावकर्मकादिति निगरमचलनेति प्राप्तमिह निषिध्यते । पा पाने पाययते । पा रक्षणइत्ययन्तु न गृह्यते । लुम्विकरणाऽलुग्विकरणयोरलुग्विकरणस्यैव ग्रहणामिति परिभाषणात् । तेनाणावकर्मकत्वाविवक्षायां परस्मैपदं भवत्येव । पालयति । पाते वक्तव्य इति लुगागमः । दमु उपशमे । दमयते। आपूर्वो यम उपरमे । आयामयते । नकम्यमिचमामित्यतो नेत्यनुवर्तमाने यमोपरिवेषणइत्यनेन मित्संज्ञापतिषेधः। डकारविशिष्टस्योपाक्षानमुपसर्गप्रतिपन्त्यर्थम् । तेनान्यान्वितादाकारात्परस्य न । आङ्पूर्वो यस प्रयत्ने । आयासयते । परिपूः अह वैचित्ये । परिमोहयते ।रोचयते । नर्तयते । वादयते । वासयते । वस आच्छादनइत्यस्य लुग्विकरणत्वादप्रहणम् । पादिषु धेट उपसख्यानम् ॥ धापयेते शिशुमेकं समीची । प्रत्यवसानार्थत्त्वाच्छिमित्यस्य कर्मत्वम् । समाची. ति प्रथमाद्विवचनम् । वाछंदसीतिपूर्वसवर्णदीर्घः । स्यादेतत् । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । अवीवदद्वीणां परिवादकेन । भिक्षा चासयती, त्यादिप्रयोगास्ताह कथमिति चेत् । अनाहुः । कर्तृगे फले माप्तस्यात्मनेपदस्यापवादो यद्विहितं परस्मैपदं तस्यैवायं निषेधः। यत्कभिप्राये शेपादिति परस्मैपदं तनिधिमेवेति ॥
वा क्यषः ॥ क्यषन्तात् परस्मैपदं वा स्यात् । लोहितायति. लोहितायते । नन्विह परस्मैपदाभावपक्षे लकार एव अयेत न त्वात्मनेपदम् । तस्य प्रकृतिविशेषेर्थविशेषे च

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578