Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
५२४
शब्दकौस्तुभः । [१ अ० स्तु जनकता। क्रियान्वयमात्रमिह विवक्षितम् । तचास्त्येव । एतेन सम्पदानस्य कारकत्वं व्याख्यातम् । यद्वा । सम्पदा. नादेरपि प्रथमं बुद्धयारोहात्कारकता । एवं ज्ञायते करोतीत्या. दौ कर्तृकर्मणोरपि बोध्यम् । कार्याव्यवहितपूर्वक्षणवृत्तीनां कथं कारणति चेत् । यथा यागस्येत्यवोहि । तत्र व्यापारोस्तीति चेन्न । तावतापि यागस्य पूर्ववर्तितानुपपादनात् । अव्यवहितपूर्ववर्तिस्वस्वव्यापारान्यतरकत्वं कारणत्वमिति चेन्न। व्यापारत्वस्य कारणत्वगर्भतया आत्माश्रयापत्तेः । स्वव्यापारस्येव स्वज्ञानस्यापि प्रवेशसम्भवाच्च । अत एव झायमानं लिङ्ग पदञ्चानुमितिशब्दज्ञानयोः कारणमिति जरनैयायिकाः। शायमानाः पदार्थाः कारणमिति च मीमांसकाः । अत एव च रथन्तरसामादेरैन्द्रवाय्वाग्रत्वादौ निमित्ततेत्युद्घोषो मीमांसकानाम् । अथ वा उपसर्जनसंज्ञा यथा राज्ञः कुमार्या राजकुमार्या इत्यादौ यथा सम्भवमन्वर्थापि अर्धपिप्पलीत्यादौ वचनाद्भवति तथा कारकसंज्ञापि प्रतिसूत्रं विधीयमाना वचनात्सम्पदानादौ भवति । प्रदेशेषु तु संज्ञाप्रकारक एव बोधः। तत्तद्रूपप्रकारको वे. त्यन्यदेतत् । स्यादेतत् । वृक्षस्य पर्ण पततीत्यादौ पर्णविशेषणस्यापि वृक्षस्य कारकतापत्तिः । वृक्षात्पततीति प्रयोगानुरोधात् । तर्हि अस्मदीयशब्दप्रयोगवैलक्षण्यमात्रेण एकस्यैव जनकत्वाजनकत्वे व्यवतिष्ठेते इति चेत् । अत्रे सिद्धान्तरहस्यम् । कारकत्वं तद्वयाप्यकर्तृत्वादिषट्कञ्च वस्तुविशेषे ऽनवस्थितम् । विशेषणविशेष्यवत् तर्हि गौः सर्व प्रति गौरेव न तु कं चित्मत्यगौरितिवद्विशेषणं विशेषणमेवेति सुवचम् । तथा च कि कारक कः कर्ता किं कर्मेत्यादिप्रश्ने सर्वमित्युत्तरम् । वक्ष्यमाणकर्तृत्वकर्मत्वादेरचेतनेषु अनादिषु च निर्वाधत्वात् कया पचिधातुव्य

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578