Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
४ पा. ३ आ.
शब्द कौस्तुभः ।
५४१
शायां प्राप्तायां देवदत्तेन प्रतिशृणोतीति प्रयोगनिवृत्तये वचनम् । विवक्षान्तरे तु देवदत्तो गां प्रतिश्रावयतीति भवत्येवेति हरदत्तः | अत्रेदं चिन्त्यम् । उक्तरीत्या देवदत्तो रोचयति मोदकमित्यपि प्रयोगो दुर्वारः । न चेष्टापत्तिः । तत्रत्यस्वग्रन्थेन लाराजग्रन्थेन च विरोधात्तत्र हेतुत्वबाधान्न णिजिति यदि ताईं प्रकृतेपि तुल्यम् । तस्मादिह वैषम्यं दुर्वचमिति ॥
अनुमतिगृणश्च ।। अनुपूर्वस्य मतिपूर्वस्य गृणातेः कारकं पूर्वस्य कर्तृभूतं सम्प्रदानं स्यात् । अनुमतिभ्यां गृणाः अनुमति - गृणाः तस्येति विग्रहः । अनुमतिपूर्वश्च गृणातिः शंसितुः प्रोत्साहने वर्त्तते तत्र पूर्वो व्यापारः शंसनम् । होत्रे अनुगृणाति प्रतिगृणाति वा । होता प्रथमं शंसति तमध्वर्युः अथामादेवेत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः ॥
I
साधकतमं करणम् ॥ क्रियायां प्रकृष्टोपकारकं करणसंज्ञं स्यात् । यद्व्यापारानन्तरं क्रियानिष्पत्तिः तत्प्रकृष्टम् । उक्तञ्च। क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् । विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतमिति । काष्ठैः पचति । विवक्ष्यतइत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्वमस्तीत्युक्तम् । आह च, वस्तुतस्तदनिर्देश्यं न हि वस्तुव्यवस्थितम् । स्थाल्यापच्यतइत्येषा विवक्षा दृश्यते यतः । ननु कारकाधिकारादेव सिद्धे साधकस्वे पुनः श्रुतिः प्रकर्षार्थास्तु किं तमपा, सत्यम् । अस्मिन्प्रकरणे सामर्थ्य गम्यप्रकर्षो नाश्रीयतइति ज्ञापयितुं तमप् । तेन गङ्गायां घोष इति सिद्धम् । यदा च तीरधर्म आधारत्वं प्रवाहे उपचर्यते तदेदं प्रयोजनं । यदा तु गंगाशब्द एव तीरे वर्त्तते तदा न प्रयोजनम् । तत्राद्ये विभक्तिलक्षणिकी । सुब्विभक्तौ न लक्षणेति तु येनविधिरिति सूत्रएव निराकृतम् । द्वितीये तु प्रकृति

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578