Book Title: Shabda Kaustubh
Author(s): Bhattoji Bhatt
Publisher: Bhattoji Bhatt
View full book text
________________
शब्द कौस्तुभः ।
।
५७६
इति प्रथमान्ताद्वीप्सायां शम् ॥
1
सुपः ॥ सुपस्त्रीणित्रीणि क्रमादेकश उक्त संज्ञानि स्युः । इहान्वर्थतामाश्रित्य येकयोर्द्विवचनैकवचने बहुषुबहुवचनमिति शक्यं त्यक्तुम् । एकवचनस्यौत्सर्गिकत्वेपि उपसर्जनकर्मप्रवचनीयादिसंज्ञावद्यथासम्भवमन्वर्थतायाः सुवचत्वात् ॥
विभक्तिश्च ॥ सुप्तिङौ विभक्तिसंज्ञौ स्तः । चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः । तिङां विभक्तिसंज्ञायाः प्रयोजनं नविभक्तौतुस्मा इति, सुपां तु त्यदाद्यत्वादिकमपि ॥
[ १ अ०
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ लकारेण समानाधिकरणे युष्मदि प्रयुक्ते प्रयुक्तेपि मध्यमः स्या | त्वं पचसि दृश्यसे च । समानाधिकरणे किम् | त्वां पश्यति । त्वया दृश्यते । इह युष्मदि मध्यमो ऽस्मद्युत्तम इत्येवास्तु युष्मद्यस्मादि चयो लकार इत्यर्थे सर्वसामञ्जस्यात् । तथा तु न कृतमित्येव । अत्वं त्वं भवति त्वद्भवतीत्यत्र तु न । मध्यमविकृतेरकर्तृत्वात् । प्रकृतिरेव हि विकाररूपापत्तौ कर्त्री । तथा च मन्त्रः । यदस्यामहं त्वं त्वंवाधास्या अहमिति । अहं त्वं स्याम् । त्वं वा अहं स्या इति प्रकृत्याश्रय एवेह पुरुषः । स्यादेतत् । भवान् करोतीत्यत्रापि स्थानिन्यपीति मध्यमः स्यात् । अत्राहुः । अलिङ्गः सम्बोधनैकविषयश्च युष्मदर्थः । सलिङ्गः सम्बोध्या सम्बोध्यसाधारणश्च भवदर्थ इति । न च युष्मदः सम्बोधनैकविषयत्वे ततः सम्बोधनएव प्रथमा स्यात् । ततश्च आमन्त्रितानुदात्तत्वं पदात्परत्वेन निघातश्च स्यादिति वाच्यम् । सम्बोधनस्य प्रातिपदिकार्थ एवान्तर्भावात् । सम्बोधनेचेति सूत्रं हि सम्बोधनाधिक्यार्थमिति वक्ष्यते । यत्तु के चिदिटापत्ति कुर्वाणाः पठन्ति । सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदि
-

Page Navigation
1 ... 574 575 576 577 578