SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 519 गोपिकाप्रोञ्छितमुखः कृतताम्बूलचर्वणः । दृष्टादर्शो मण्डितस्रक् कारितातिः कृपानिधिः ॥२८॥ इति श्रीनवनीतप्रियनामानि शतोत्तरम् । अष्टौ श्रीवल्लभाधीशकृपया रूपितानीह ॥२९॥ तेन श्रीवल्लभाचार्याः प्रसीदन्तु मयि स्वत:। दासानुदासे करुणे स्वकीये निजवंशजे !॥३०॥ इति श्रीमद्वल्लभाचार्यचरणैकतानश्रीमपुरानाथात्मजश्रीद्वारिकेशविरचितं श्रीश्रीनवनीतप्रियनामाऽष्टोत्तरशतं सम्पूर्णम् । COLOPHON: 2629/8861 लाडिलेयविजयाष्टक OPENING: ।। ६० ।। श्रीलाडिलेयो जयति ।। श्रीलीलमाधवमहोदरमेदुरश्री भास्वत्कलावलिललामसकामवामम् । श्यामन्तमुन्मदरसेनयजाशुचेतो, श्रीलाडिलेयविजयं भज भञ्जयाधिम् ॥११॥ श्रीपौरुषोत्तमपुरादवतीर्य वीर्यमाविः करोति जगदण्डतमोऽपहृत्य । लीलाप्रियाव लिविलीढितसौष्ठवन्तं. श्रीलाडिलेयविजयं भज भजयाधिम ॥२॥ सम्वत्सरे मुनिवसुद्वयचन्द्रमब्दे १८८७. वैशाखशुक्लमुकुटोत्सववासरेन्द्रौ । पट्टाभिषेकमकरोद् विधितोऽस्यवेधा, श्रीलाडि. ॥३॥ गोस्वामि,श्रीहितमहोदयमूर्ततीर्थश्रीमत्प्रियाललितलालकृताभिषेकम् । कालीपुरस्थजनतार्थितदानशील, श्रीलाडि. ॥४॥ श्रीकोशलापरसरत्सरयूतटान्ते, श्रीराघवेन्द्रपितुरप्यथ यज्ञभूमौ । पृथ्वीपतिप्रथितप्राथितदत्तराज्यं, श्रीलाडि. ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy