SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे। मन्त्रिणा नृपति प्रति रोषः ।। ॥९७॥ KitoTOCRASACREAST रजवावारा हरियसबस्ससारा इव विमणदुम्मणा गंतूण नरनाहं उवलंभिउं पवत्ता, कहं विय ? तिलतुसमित्तंपिहु नियपओयणं अम्ह साहिउं देवो । पुट्विं करिसु इण्डि पवयमेत्तेऽवि नो पुट्ठा ॥१॥ ता देव ! जुत्तमेयं काउं किं तुम्ह थेवकज्जेऽवि ? । रजमरधरणधीरो जमेस निवासिओ कुमरो ॥ २॥ किं एगदुद्रुकुंजरकरण निय जीयनिविसेसस्स । पुत्तस्स एरिसगई विहिया केणावि नरवइणा ? ॥३॥ किं वा विझमहागिरिपरिसरधरणीऍ कुंजरकुलाई । हरियाई तक्करहिं जं देवो ववसिओ एवं ॥ ४ ॥ इत्थीए रक्खणओ किमजुत्तं नणु कयं कुमारेण । नियडिंभदुदुचेट्ठावि जोइ जणयस्स संतोसं ॥ ५॥ पररजेसु य अजसो अम्हाण पयासिओ तए नूणं । जह नरसिंघनराहिवरञ्जमुवेक्खंति गुरुणो य ।। ६ ॥ व्यापारा हतसर्वस्वसारा इव विमनो दुर्मनसो गत्वा नरनाथमुपलम्भयितु प्रवृत्ताः, कथमेव ? तिलतुषमात्रमपि हु निजप्रयोजनमस्माकं कथयित्वा देवः । पूर्वमकरोरिदानी पर्वतमात्रेऽपि नो पृष्टाः ॥१॥ ततो देव ! युक्तमेतत् कर्तुं किं तव स्तोककार्थेऽपि । राज्यभारधरणधीरो यदेष निर्वासितः कुमारः ॥२॥ किमेकदुष्टकुञ्जरकृतेन निजजीवनिर्विशेषस्य । पुत्रस्येशगतिर्विहिता केनापि नरपतिना? ॥ ३॥ किंवा विन्ध्यमहागिरिपरिसरधरण्यां कुञ्जरकुलानि । हृतानि तस्करैयेहवो व्यवसितवानेवम् खिया रक्षणतः किमयुक्तं ननु कृतं कुमारेण । निजडिम्भदुष्टचेष्टाऽपि जनयते जनकस्य सन्तोषम् परराज्येषु चायशोऽस्माकं प्रकाशितं त्वया नूनम् । यथा नरसिंहनराधिपराज्यमुपेक्षन्ते गुरवश्च ॥९७॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy