SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ***-**6 www.kobatirth.org इत्थंतिलकमञ्जर्या वचनं श्रुत्वा रूपमती सविस्मयंप्राह-भगिनि ! त्वमिदं ब्रूषे, सहसा कन्पितं वचः । महाव्रतजुषां तासां न जानासि गुणान्स्वयम् ॥ १॥ विजित्य लोभमोहांस्ताः संवेगसरसस्तटे । राजहंस्य इवाजत्रं, रमन्ते शुद्धवृत्तयः ||२|| तासामुपकृतिं भूरिं, विस्मर्त्तु प्रभवामि नो । ममोपकारकारिण्य-स्ता एव प्रतिवासरम् ॥ ३ ॥ यदि तदूषणं व्यर्थ, पश्यामि काय मे । जायते त्वन्तु तत्पापं प्रचालयसि निन्दके ! ॥ ४ ॥ ताभिस्तत्वोपदेशेन, उद्धताऽस्मि मवार्णवात् । सर्वकन्याणमिच्छन्त्यः, स्वस्तिमत्यो मवन्तु ताः ॥ ५ ॥ जन्मान्तरगता काले, तासां सेवामनुत्तमाम् । स्मरणीयगुणा एता, वन्दनीयाः पदे पदे ।। ६ ।। किञ्चशीलव्रतजुषां साध्वीनामुभयत्रानर्थदायिनी गर्दा कदाचिदपि न विधेया, यतः - शीलगुणः सर्वोत्तमोनिर्दिष्टः शास्त्रेषु । तथाच - शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमः शीलं तु कम्पद्रुमः ॥ १ ॥ शीलवतीनां साध्वीनां निन्दाविधायिनांनिजसुकृत तरुर्विलीयते । एवंमन्त्रिसुतोक्तिमा कर्ण्य नृपसुता मौनमाधाय स्वस्थानंगता, द्वितीयस्मिन्दिने तथैव तिलकमञ्जरी रूपमतीमिलितुं समागता, तदानींसा मौक्तिकहारमग्रध्नात् । उभे सख्यौ प्रमोद गोष्टींकर्त्तुलग्ने, तावन्मध्याह्नममयोजातः भिक्षार्थिन्येका साध्वी मन्त्रिगृहमभियाता, तांविलोक्य परिहृतवार्त्तालापा रूपमती प्रमोदमावहन्ती ससंभ्रमं मोदकादिकेन तामलाभयत, पुनः साऽपवरके गत्वा घृतमानीय सविनयंमहताग्रहेण तांप्रायच्छत् । साध्व्याऽपि तस्यै प्रतिलाभोदत्तः, रूपमती विहिताञ्जलिर्भावनां भावयति - सम्पत्तौ नियमः शक्वौ, सहनं यौवने व्रतम् । दारिद्र्ये दानमत्यल्प - मतिलाभाय जायते || १ || निर्माग्यो विभवान् वप्तुं, सप्तचेत्र्यां न युज्यते । यत्र पत्रादयोऽप्युप्ताः फलं यच्छ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *********
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy