SearchBrowseAboutContactDonate
Page Preview
Page 1311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२८८ ] स्थूलदण्ड पु० स्थूलोदण्डोऽस्य । देवनले | स्थूलनालोऽपत्य | स्थूलदर्भ पु. स्थूल दृढ़ हभ्यतेऽनेन हम - ञ । मुझे (भुज ) । स्थूलदला स्त्री. स्थलानि दलानि यस्याः । घृतकुमार्य्याम् । स्थूलनास पु० स्वला नासाऽख 1 म्यूकरे, स्थूलनासिकोऽपल । ह नासावति लि० । [ त्वात्तथात्वम् । ܬ a स्थल स्थलपट्ट पु० स्थल पट्ट यस्मात् कार्पास तम जपट्टस्य ू स्थूलपाद पु. स्थूला : धीनाः पादा अस्य न पोद्भावः । गजे श्रीपदरोगे च । [यवतिकायां स्त्री० ङीप 1 पुष्पपुल पुष्प यस्य । वक्रते । पर्वतजातापराजितायां खी स्थलफल पु० स्यलं फलमय । शाल मतोष्टच्चे | बृहत्फलान्विते त्रि० शणकां म्लो० ङीप् । [व्यादौ भूते । स्थूलभूत ज० कर्म० । बेदान्नोक्त प्रत्ये कम कात्मकतामापत्रे पृथिव स्थूलमरिच न० कर्म । ककोले । ललच (च्य) वि० स्थल' लचयति दानाय स कल्पते, स्थल वासं । दारि । Acharya Shri Kailassagarsuri Gyanmandir स्थूलवत्म कृत् पु०स्थूल व करोति किप् । ब्राह्मणयष्टिकायाम् । स्थलवल्कल पु० स्थल वल्कमस्य । रक्तलो । स्थूलत्वचान्विते स्थूलत्रफल पु० स्थूलस्य दृत्तय व फलमस्य । सिपिण्डीतकट A भदे (मयना) | स्थूलवैदेही स्त्री० विदेहे भवा य कर्म० । गजपिप्पल्याम् । स्थूलशाटक पु० कर्म० । स्वस्वं स्थूल लाटिकादयोऽपावली | स्थूलगालि पु० कर्म० | महाशालौ | [पीलिकायाम् । स्थूलशर्षिक स्त्री० स्थूलं शीर्ष ं यस्याः कम् च्यत इत्त्वम् । च्क्षुद्रपि 1 a ་ ↑ लक्ष्य। स्थूलषट्पद् पु० षट् पद द्रव स्थलः राज० । वरेलायाम् (बोलता ) | स्थलस्कन्ध पु० स्थूलः स्कन्धोऽस्य । नकुचे | स्थूलांशा स्त्री॰ स्थूलः श्रंशोऽवयषोऽस्याः | गन्धपत्त्रायाम् । स्थूला · कर्म • | म्रभेदे | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy