Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
देवेन्द्रसूरिविरचितखोपटी कोपेतः
[ गाथा
tares न एसो, अन्नं कप्पट्टि त्ति काऊणं । ( पञ्चव० गा० १५११ ) उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुण्डापनद्वारेऽपि नासावन्यं मुण्डापयति । अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थं पृथग् द्वारम् ? तदयुक्तम्, प्रव्रज्यानन्तरं नियमतो मुण्डनस्याऽसम्भवात्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगाद्, अतः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे - मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य यत एष कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोष इति । कारणद्वारे — कारणं नामाऽऽलम्बनम्, तत्पुनः सुपरिशुद्धं ज्ञानादिकम्, तस्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात्, एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते । उक्तं च--- करणमालंबणमो, तं पुण नाणाइयं सुपरिसुद्धं । एयस्स तं न विज्जइ, उचियं तवसौहणोपायं ॥
त्थ निरवयक्खो, आढैवियं सं दढं समाणतो ।
वट्टइ एस महप्पा, किलिट्टकम्म क्खयनिमित्तं ॥ ( पश्चव० गा० १५१७ - १८ ) निष्प्रतिकर्मताद्वारे – एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिद् नापन - यति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते । उक्तं चनिप्पँडिकम्मसरीरो, अच्छिमलाई वि नावणेइ सया । पात व महावसणम्मि न वट्टए बीए ॥ अंप्पबहुत्तालोयणविसयाईओ उ होइ एस त्ति ।
य
अहवा सुहभावाओ, बहुगं पेयं चिय इमस्स ॥ ( पञ्चव० गा० १५१९-२० )
भिक्षाद्वारे - भिक्षा विहारक्रमश्चाऽस्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्याऽल्पा द्रष्टव्या । यदि पुनः कथमपि जङ्घाबलमस्य परिक्षीणं भवति तथाऽप्येकोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीययोगान् विदधाति । उक्तं च---
व° ॥
Acharya Shri Kailassagarsuri Gyanmandir
तैंइयाए पोरिसीऍ, भिक्खाकालो विहारकालो उ ।
सेसासु य उस्सग्गो, पायं अप्पा य निद्दीं वि ॥ ( पञ्चव० गा० १५२१ )
०
१ प्रवाजयति नैषोऽन्यं कल्पस्थितिरिति कृत्वा ॥ २ कारणमालम्बनं तत् पुनः ज्ञानादिकं सुपरिशुद्धम् । एतस्य तन्न विद्यते उचितं तपःसाधनोपायः ॥ ३ पञ्चवस्तुके तु- साहणा पायं - साधनात्प्रायः ॥ ४ सर्वत्र निरपेक्ष आदृतं स्वं दृढं समापयन् । वर्त्तते एष महात्मा क्लिष्टकर्मक्षयनिमित्तम् ॥ ५° रववक्खो क० घ० ङ० ॥ ६ °ढवियं चेव सं स° ख० । पञ्चवस्तुके तु - आढत्तं चिय द° ॥ ७ निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च महाव्यसने न वर्त्तते द्वितीये ॥ ८ पञ्चवस्तुके तु-तहा ९ अल्पबहुत्वालोचन विषयातीतस्तु भवत्येष इति । अथवा शुभभावाद् बहुकमप्येतदेवास्य ॥ १० तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालस्तु । शेषासु च उत्सर्गः प्रायोऽल्पा च निद्राऽपि ॥ ११ निद्दति ॥ इति पञ्चषस्तुके ॥
For Private and Personal Use Only

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286