Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अर्हम् ॥
श्री आत्मानन्दजैनग्रन्थरत्नमालायामयावधिमुद्रितानां ग्रन्थानां सूची ।
X १ समवसरण स्तवः - तपाआचार्य श्रीधर्मघोषसूरिप्रणीतः सावचूरिकः x २ क्षुल्लकभवावलिप्रकरणम् – श्रीधर्मशेखरगणिगुम्फितं सावचूरिकम् X ३ लोकनालिद्वात्रिंशिकाप्रकरणम् —– तपाआचार्यश्रीधर्मघोषसूरिसूत्रितं सावचूरिकम् X ४ योनिस्तवः -- तपा श्रीधर्मघोषसूरिविरचितः सावचूरिकः
X ५ कालसप्ततिकाप्रकरणम् – तपाश्रीमद्धर्मघोषाचार्यनिर्मितं सटीक x ६ देहस्थितिस्तवः -- तपाश्रीधर्मघोषसूरिविहितं सावचूरिकम् लघ्वल्पबहुत्वप्रकरणम् — सटीकं च
X ७ सिद्धदण्डिकाप्रकरणम् — तपाआचार्य श्रीमद्देवेन्द्रसूरि संदृब्धं सावचूरिकम् X ८ कायस्थितिस्तोत्रम् — तपाश्रीकुलमण्डनसूरि संसूत्रितं सावचूरिकम् X ९ भावप्रकरणम् – श्रीमद्विजयविमलगणिविनिर्मितं खोपज्ञावचूर्ण्या समलङ्कृतम् x१० नवतत्त्वप्रकरणम् --- उपकेशगच्छीया चार्य श्री देवगुप्तसूरिविहितं नवाङ्गीवृत्तिकार श्रीमदभयदेवाचार्यप्रणीतेन भाष्येण श्रीमद्यशोदेवोपाध्यायसूत्रितेन विवरणेन च विभूषितम् नवतत्त्वप्रकरणम्- मूलमात्रं च
×११ विचारपञ्चाशिकाप्रकरणम् – श्रीमद्विजयविमलगणिगुम्फितं खोपज्ञावचूर्या समेतम् ×१२ परमाणुखण्डषट्त्रिंशिका पुद्गलषट्त्रिंशिका निगोदषट्त्रिंशिका च
श्रीरत्नसिंहसूरिविहितयाऽवचूर्या सहिताः
x१३ बन्धषट्त्रिंशिका — श्रीविजयविमलापरनाम्ना वानरर्षिगणिना प्रणीतयाऽवचूर्या समेता ×१४ श्रावकत्रतभङ्गप्रकरणम् – सावचूरिकम्
×१५ देववन्दन- गुरुवन्दन - प्रत्याख्यानभाष्यम् – तपा श्रीमद्देवेन्द्रसूरिविहितं तपाश्रीसोम
सुन्दरसूरिविनिर्मितयाऽवचूर्योपेतम्
×१६ सिद्धपञ्चाशिकाप्रकरणम् – तपाआचार्य श्रीमद्देवेन्द्रसूरिसूत्रितं सावचूरिकम् ×१७ अन्नायउच्छकुलकम् – श्री आनन्दविजयगणिकृतयाऽवचूर्या सहितम् x१८ विचारसप्ततिकाप्रकरणम् — श्रीमन्महेन्द्रसूरिसङ्कलितं श्रीविनयकुशलप्रणीतया वृत्त्या समेतम् x१९ अल्पबहुत्वविचारगर्भो महावीरस्तव:- श्रीसमय सुन्दरगणिगुम्फितया खोपज्ञवृत्त्योपेतः महादण्डकस्तोत्रं च - सावचूरिकम्
×२० पञ्चसूत्रम् — याकिनीमहत्तरासूनु - आचार्यश्रीहरिभद्रविनिर्मितया टीकया समेतम् x२१ जम्बूखामिचरितम् —— अञ्चलगच्छीय श्रीजयशेखरसूरिप्रणीतं संस्कृत पद्यबन्धनम् x२२ रत्नपालनृपकथानकम् - वाचनाचार्य सोममण्डनविनिर्मितं संस्कृतपद्यबन्धनम् २३ सूक्तरत्नावली -- बृहत्तपागच्छीय श्रीमद्विजय सेनसूरिप्रणीता
२४ मेघदूतसमस्यालेखः --- श्रीमन्मेघविजयोपाध्याय विनिर्मितः मेघदूतमहाकाव्य चतुर्थचरणसमस्यापूर्तिरूपः
For Private and Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286