Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
Satai असंखिज्जासंखिज्जयं न पावेइ । उक्कोसयं असंखिज्जासंखिज्जयं कित्तियं होइ ? जहन्नयं असंखिज्जासंखिज्जयं जहन्नय असंखिज्जासंखिज्जयमित्ताणं रासीणं अन्नमन्नभासो रुवूणो उक्कोसयं असंखिज्जासंखिज्जयं होइ, अहवा जहन्नयं परित्ताणंतयं रूवूणं उक्कोसयं असंखिज्जासंखिज्जयं होइ । जहन्नयं परित्ताणंतयं कित्तियं होइ ? जहन्नयं असंखिज्जासंखिज्जयं जहन्नयअसंखिज्जासंखिज्जयमित्ताणं रासीणं अन्नमन्नब्भासो पडिपुन्नो जहन्नयं परित्ताणंतयं होइ, अहवा उक्कोस असंखिज्जासंखिज्जए रूवं पक्खित्तं जहन्नयं परित्ताणंतयं होइ । तेण परं अजहन्नमणुक्कोसयाई ठाणा जाव उक्कोसयं परित्ताणंतयं न पावइ । उक्कोसयं परित्ताणंतयं कित्तियं होइ ? जहन्नयं परित्ताणंतयं जहन्नयपरित्ताणंतयमित्ताणं रासीणं अन्नमन्नभासो रूवूणो उक्कोसयं परित्ताणंतयं होइ, अहवा जहन्नयं जुत्ताणंतयं रूवूणं उक्कोसयं परित्ताणंतयं होइ । जहन्नयं जुत्ताणंतयं कित्तियं होइ ? जहन्नयं परित्ताणंतयं जहन्नयपरित्ताणंतयमित्ताणं रासीणं अन्नमन्नभासो पsि - मुन्नो जहन्नयं जुत्ताणंतयं होइ, अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहन्नयं जुत्ताणंतयं होइ, अभवसिद्धिया वि तत्तिया चेव । तेण परं अजहन्नमणुकोसयाई ठाणाई जाव उक्कोसयं जुत्ताणंतयं न पावइ । उक्कोसयं जुत्ताणंतयं कित्तियं होइ ? जहन्नएणं जुत्ताणंतपणं अभवसि - द्धिया गुणिया अन्नमन्नभासो रुवूणो उक्कोसयं जुत्ताणंतयं होइ, अहवा जहन्नयं अणंताणंतयं रूवणं उक्कोसयं जुत्ताणंतयं होइ । जहन्नयं अणंताणंतयं कित्तियं होइ ? जहन्नएणं जुत्ताणंतएवं अभवसिद्धिया गुणिया अन्नमन्नभासो पडिपुन्नो जहन्नयं अणंताणंतयं होइ, अहवा उक्कोस जुत्ताणंत रूवं पक्खित्तं जहन्नयं अणंताणंतयं होइ । तेण परं अजहन्नमणुकोसयाई ठाणाई । 1 एवं उक्कोसयं अणंताणंतयं नत्थि - ( २३८ - १ ) इति ।
मसङ्ख्ययास येयकं न प्राप्नोति । उत्कृष्टकम सङ्ख्ये या सायकं कियद् भवति ? जघन्यकमसङ्ख्येयासङ्ख्येयकं जघन्य - कासङ्ख्ययासङ्ख्येयकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकमसङ्ख्येयासङ्ख्येयकं भवति, अथवा जघन्यकं परीत्तानन्तकं रूपोनं उत्कृष्टकमसङ्ख्येयासङ्ख्येयकं भवति । जघन्यकं परीत्तानन्तकं कियद् भवति ? जघन्य - कमसङ्ख्ययासङ्ख्येयं जघन्यका सङ्ख्येयासङ्ख्येयकमा त्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं परीत्तानन्तकं भवति, अथवोत्कृष्टकेऽसङ्ख्येयासङ्ख्येय के रूपं प्रक्षिप्तं जघन्यकं परीत्तानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं परीत्तानन्तकं न प्राप्नोति । उत्कृष्टकं परीत्तानन्तकं कियद् भवति ? जघन्यकं परीत्तानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यासो रूपोन उत्कृष्टकं परीत्तानन्तकं भवति, अथवा जघन्यकं युक्तानन्तकं रूपोनमुत्कृष्टकं परीत्तानन्तकं भवति । जघन्यकं युक्तानन्तकं कियद् भवति ? जघन्यकं परीत्तानन्तकं जघन्यकपरीत्तानन्तकमात्राणां राशीनामन्योन्याभ्यासः प्रतिपूर्णो जघन्यकं युक्तानन्तकं भवति, अथवोत्कृष्ट के परीत्तानन्तके रूपं प्रक्षिप्तं जघन्यकं युक्तानन्तकं भवति, अभवसिद्धिका अपि तावन्त एव । ततः परमजघन्योत्कृष्टकानि स्थानानि यावदुत्कृष्टकं युक्तानन्तकं न प्राप्नोति । उत्कृष्टकं युक्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनाभवसिद्धिका गुणिता अन्योन्याभ्यासो रूपोनः उत्कृष्टकं युक्तानन्तकं भवति, अथवा जघन्यकमनन्तानन्तकं रूपोनमुत्कृष्टकं युक्तानन्तकं भवति । जघन्यकमनन्तानन्तकं कियद् भवति ? जघन्यकेन युक्तानन्तकेनाभवसिद्धिका गुणिता अन्योन्याभ्यासः प्रतिपूर्णो जघन्यकमनन्तानन्तकं भवति, अथवोत्कृष्ट युक्तानन्तके रूपं प्रक्षिप्तं जघन्यकमनन्तानन्तकं भवति । ततः परमजघन्योत्कृष्टकानि स्थानानि । एवमुत्कृष्टकमनन्तानन्तकं नास्ति ॥ एतच्चान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नास्ति ॥
For Private and Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286