Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ देवेन्द्रसूरिविरचितखोपज्ञर्टीकोपेतः [गाथा करेंतेण सलागापल्लो सलागाणं भरिओ, कमागतो अणवट्ठियओ वि । तओ सलागापल्लो सलागं न पडिच्छइ त्ति काउं सो चेव उक्खित्तो निट्ठियट्ठाणाओ परओ पुवक्कमेण पक्खित्तो निढिओ य, तओ पडिसलागापल्ले पढमा सलागा छूढा । तओ अणवढिओ उक्खित्तो निट्टियट्ठाणाओ परओ पुबक्कमेण पक्खित्तो निट्टिओ य, तओ सलागापल्ले सलागा पक्खित्ता । एवं अण्णेणं अण्णेणं अणवट्ठिएण आरिक्कनिकिरतेणं जाहे पुणो सलागापल्लो भरिओ अणवडिओ य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो निटिओ य पुत्रक्कमेण, ताहे पडिसलागापल्ले बिइया पडिसलागा छूढा । एवं आइरणनिकिरणेण जाहे तिन्नि वि पडिसलागसलागअणवट्ठियपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो निट्टिओ य ताहे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो उक्खित्तो पक्खिप्पमाणो निट्टिओ य ताहे पडिसलागापल्ले सलागा पक्खित्ता । ताहे अणवढिओ उक्खित्तो पक्खित्तो य ताहे सलागापल्ले सलागा पक्खित्ता । एवं आइरणनिकिरणकमेण ताव कायवं जाव परंपरेणं महासलाग पडिसलाग सलाग अणवट्ठियपल्लो य चउरो वि भरिया, ताहे उक्कोसमइच्छियं । इत्थ जावइया अणवट्ठियपल्लसलागापल्लपडिसलागापल्लेण य दीवसमुद्दा उद्धरिया, जे य चउपल्लट्ठिया सरिसवा एस सबो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखिज्जयं हवइ । जहण्णुक्कोसट्टाणमझे जे ठाणा ते सवे पत्तेयं अजहण्णमणुक्कोसया संखिज्जया भणियबा । सिद्धते य जत्थ जत्थ संखिज्जयगहणं कयं तत्थ तत्थ सवं अजहन्नमणुक्कोसयं दट्ठवं । एवं संखेजगे परूविए सीसो पुच्छइ–भगवं! किमेएणं अणवट्ठियपल्लसलागपडिसलागाईहि य दीवसमुदुद्धारगहणेण य उक्कोससंखिज्जपरूवणा किज्जइ ? गुरू भणइ-नत्थि अन्नो संखिज्जगस्स फुडयरो परूवणोवाओ त्ति (पत्र १११) ॥ ७७ ॥ भृतः, क्रमागतोऽनवस्थितोऽपि । ततः शलाकापल्यः शलाकां न प्रतीच्छति इति कृत्वा स एवोत्क्षिप्तो निष्ठितस्थानात् परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च, ततः प्रतिशलाकापल्ये प्रथमा शलाका क्षिप्ता ततोऽनवस्थित उत्क्षिप्तो निष्ठितस्थानात् परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च, ततः शलाकापल्ये शलाका प्रक्षिप्ता । एवमन्येनान्येन अनवस्थितेन आकिरणनिष्किरणेन यदा पुनः शलाकापल्यः भृतोऽनवस्थितश्च, तदा पुनः शलाकापल्य उत्क्षिप्त प्रक्षिप्तो निष्ठितश्च पूर्वक्रमेण, तदा प्रतिशलाकापल्ये द्वितीया प्रतिशलाका क्षिप्ता । एवं आकिरणनिष्किरणेन यदा त्रयोऽपि प्रतिशलाकाशलाकानवस्थितपल्याश्च भृताः तदा प्रतिशलाकापल्य उत्क्षिप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा महाशलाकापल्ये प्रथमा महाशलाका क्षिप्ता, तदा शलाकापल्य उत्क्षिप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा प्रतिशलाकापल्ये शलाका प्रक्षिप्ता । तदाऽनवस्थित उत्क्षिप्तः प्रक्षिप्तश्च तदा शलाकापल्ये शलाका प्रक्षिप्ता । एवं आकिरण निष्किरणक्रमेण तावत् कर्त्तव्यं यावत् परम्परया महाशलाका प्रतिशलाका शलाकाऽनवस्थितपल्यश्च चत्वारोऽपि भृताः तदोत्कृष्टं अतिक्रान्तम् । अत्र यावन्तोऽनवस्थितपल्यशलाकापल्यप्रतिशलाका. पल्यैश्च द्वीपसमुद्रा उद्धृताः, ये च चतुष्पल्यस्थिताः सर्षपा एष सर्वोऽपि एतत्प्रमाणो राशिरेकरूपोन उत्कृष्टकं सङ्ख्यातकं भवति । जघन्योकृष्टस्थानमध्ये यानि स्थानानि तानि सर्वाणि प्रत्येकं अजघन्यानुत्कृष्टानि सङ्ख्यातकानि भणितव्यानि। सिद्धान्ते च यत्र यत्र सङ्ख्ययग्रहणं कृतं तत्र तत्र सर्व अजघन्यमनुत्कृष्टं द्रष्टव्यम् । एवं सङ्ख्यातके प्ररूपिते शिष्यः पृच्छति-भगवन् ! किमेतेनानवस्थितपल्यशलाकाप्रतिशलाकादिभिश्च द्वीपसमुद्रोद्धारग्रहणेन चोत्कृष्टसङ्ख्यातकप्ररूपणा क्रियते ? गुरुर्भणति-नास्त्यन्यः सङ्ख्येयकस्य स्फुटतरः प्ररूपणोपाय इति ॥ १ एष समग्रोऽपि पाठः अनुयोगद्वारचूर्णौ ७९ तमे पत्रेऽप्यस्ति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286