Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९ पडशीतिनामा चतुर्थः कर्मग्रन्थः । १९५ ओसारिए से समए भवइ ? नो इणढे समढे, कम्हा ? जम्हा संखिजाणं तंतृणं समुदयसमितिसमागमेणं' पडसाडिया निष्फज्जइ, उवरिल्लयम्मि तंतुम्मि अच्छिन्ने हिडिल्ले तंतू न छिज्जइ, अन्नम्मि काले उवरिल्ले तंतू छिज्जइ अन्नम्मि काले हिडिल्ले तंतू छिज्जइ, तम्हा से समए न भवइ । एवं वयं पन्नवगं चोयए एवं वयासी-जेणं कालेणं तेणं तुन्नागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा उवरिल्ले तंतू छिन्ने से समएं ? न भवइ, कम्हा ? जम्हा संखिजाणं पम्हाणं समुदयसमिइसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हम्मि अच्छिन्ने हिडिल्ले पम्हे न छिज्जइ, अन्नम्मि काले उवरिल्ले पम्हे छिज्जइ अन्नम्मि काले हिट्ठिल्ले पम्हे छिज्जइ, तम्हा से समए न भवइ । एवं वयंतं पन्नवगं चोयए एवं वयासी-जेणं कालेणं तेणं तुन्नागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिन्ने से समएँ ? न भवइ, कम्हा ? जम्हा अणंताणं संघायाणं समुदयसमिइसमागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अविसंघाइए हिडिल्ले संघाए न विसंघाइज्जइ, अन्नम्मि काले उवरिल्ले संघाए विसंघाइज्जइ अन्नम्मि काले हिडिल्ले संघाए विसंघाइज्जइ, तम्हा से समए न भवइ । इत्तो वि णं सुहुमतराए समए पन्नत्ते समणाउसो! १ ( पत्र १७५-२) ॥ असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलिय त्ति पवुच्चइ २ (पत्र १७८-२)॥ . सहयेया आवलिका आनः, एक उच्छास इत्यर्थः ३ । ता एव सहयेया निःश्वासः ४ । द्वयोरपि कालः प्राणुः ५ । सप्तभिः प्राणुभिः स्तोकः ६। सप्तभिः स्तोकैर्लवः ७ । सप्तसप्तत्या लवानां मुहूर्तः ८ । त्रिंशता मुहूर्तेरहोरात्रः ९। तैः पञ्चदशभिः पक्षः १० । ताभ्यां द्वाभ्यां मासः ११ । मासद्वयेन ऋतुः १२ । ऋतुत्रयमानमयनम् १३ । अयनद्वयेन संवत्सरः १४ । पञ्चभिस्तैर्युगम् १५। विंशत्या युगैर्वर्षशतम् १६ । तैर्दशभिर्वर्षसहस्रम् १७ । तेषां शतेन वर्षलक्षम् १८ । चतुरशीत्या च वर्षलक्षैः पूर्वाङ्ग भवति १९ । पूर्वाङ्गं चतुरशीतिवर्षलक्षैर्गुणितं पूर्व भवति २०, तच्च सप्ततिः कोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम् । उक्तं च पुवस्स य परिमाणं, सयरिं खलु होति कोडिलक्खाओ। _छप्पन्नं च सहस्सा, बोधवा वासकोडीणं ॥ (जीवस० गा० ११३) स्थापना-७०५६०००००००००० । इदमपि चतुरशीत्या लक्षैर्गुणितं त्रुटिताङ्गं भवति २१ । एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितम् २२ । एतदपि चतुरशीतिलक्षैर्गुणितमटटाङ्गम् २३ । एतदपि चतुरशीत्या लक्षैर्गुणितमटटम् २४ । एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यम् । ततश्च अववाङ्गं २५ अववं २६ हुहूकाङ्गं २७ हुहूकं २८ उत्पलाङ्गं २९ उत्पलं ३० पद्माङ्गं ३१ पद्मं ३२ नलिनाङ्गं ३३ नलिनं ३४ अर्थनिपूराङ्गं ३५ अर्थनिपूरं ३६ अयुताङ्गं ३७ अयुतं ३८ नयुताङ्गं ३९ नयुतं ४० प्रयुताङ्गं ४१ प्रयुतं ४२ चूलिकाङ्गं ४३ चूलिका ४४ शीर्षप्रहेलिकाङ्गं ४५, एवमेते राशयश्चतुरशीतिलक्षखरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिदमेव १°ण एगा प° अनुयोगद्वारे ॥ २-३ °ए भवइ ? न भ° अनुयोगद्वारे ॥ ४ पूर्वस्य च परिमाणं सप्ततिः खलु भवति कोटिलक्षाणाम् । षट्पञ्चाशच सहस्रा ज्ञातव्या वर्षकोटीनाम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286