Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३-८६ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२१३
सर्व एव ‘सिद्धाः’ निष्ठितनिःशेषकर्माणः १ 'निगोदजीवाः' समस्ता अपि सूक्ष्मबादर भेदभिन्ना अनन्तकायिकसत्त्वाः २ ' वनस्पतयः' प्रत्येकानन्ताः सर्वेऽपि वनस्पतिजीवाः ३ 'काल:' इति सर्वोऽप्यतीतानागतवर्तमानकालसमयराशिः ४ ' पुद्गलाः' समस्तपुद्गलराशेः परमाणवः ५ ' सर्वं ' समस्तम् 'अलोकनभः' अलोकाकाशमिति उपलक्षणत्वात् सर्वोऽपि लोकालोकप्रदेशराशिः ६ इत्येतद्राशिषट्कप्रक्षेपानन्तरं यस्मिन् कृते यद् भवति तदाह - 'पुनः ' पुनरपि 'त्रिर्वर्गयित्वा' त्रीन् वारांस्तावतैव राशिना गुणयित्वा 'केवलद्विके' केवलज्ञानकेवलदर्शनयुगले क्षिप्ते सति ॥ ८५ ॥ किम् ? इत्याह
खित्ते ताणतं, हवेइ जिङ्कं तु ववहरह मज्झं । इय सुहुमत्थवियारो, लिहिओ देविंदसूरीहिं ॥ ८६ ॥ ‘क्षिप्ते' न्यस्ते सत्यनन्तानन्तकं ‘भवति' जायते 'ज्येष्ठम् ' उत्कृष्टम् 'तुः' पुनरर्थे व्यवहितसम्बन्धश्च । 'व्यवहरति' व्यवहारकारि 'मध्यं तु' मध्यमं पुनः । इयमत्र भावना - इह केवलज्ञानकेवलदर्शनशब्देन तत्पर्याया उच्यन्ते, ततः केवलज्ञानकेवलदर्शनयोः पर्यायेष्वनन्तेषु क्षिप्तेषु सत्खिति द्रष्टव्यम्, नवरं ज्ञेयपर्यायाणामानन्त्याद् ज्ञानपर्यायाणामप्यानन्त्यं वेदितव्यम्, एवमनन्तानन्तं ज्येष्ठं भवति, सर्वस्यैव वस्तुजातस्यात्र संगृहीतत्वात्, अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादित्यभिप्रायः । सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अनन्तकस्याष्टविधस्यैव तत्र प्रतिपादितत्वात् । तथा चोक्तमनुयोगद्वारेषु -
• एवमुक्कोसयं अनंताणंतयं नत्थि ।
तत्र तत्त्वं केवलिनो विदन्ति । सूत्रे तु यत्र कचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्यो - त्कृष्टशब्दवाच्यमनन्तानन्तकं द्रष्टव्यम् । तदेवं व्याख्यातं सप्रपञ्चं सङ्ख्यातकासङ्ख्यातकानन्तकादिखरूपम्, तन्निरूपणे च व्याख्याता " नमिय जिणं जियमग्गण" ( गा० १ ) इत्यादि मौलद्वारगाथा । सम्प्रति षडशीतिसङ्ख्यगाथाप्रमाणत्वेन यथार्थं षडशीतिकशास्त्रं समर्थयन्नाह— “इय सुहुमत्थवियारो” इत्यादि । 'इति' पूर्वोक्तप्रकारेण सूक्ष्मः - मन्दमत्यगम्यो योऽर्थःशब्दाभिधेयं तस्य विचारः विचारणं 'लिखितः ' - अक्षरविन्यासीकृतः पञ्चसङ्ग्रहादिशास्त्रेभ्य इति शेषः । कैः ? इत्याह- 'देवेन्द्रसूरिभिः ' करालकलिकालपातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगच्चन्द्रसूरिक्रमकमलचञ्चरीकैरिति ॥ ८६ ॥
॥ इति श्रीदेवेन्द्रसूरिविरचिता खोपज्ञषडशीतिकटीका समाप्ता ॥
१ एवमुत्कृष्टमनन्तानन्तकं नास्ति । एतचिह्नान्तर्गतपाठो मुद्रितानुयोगद्वारेषु नोपलब्धः ॥
For Private and Personal Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286