Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३७ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
चारि यत्तट्ठा, हुंति सया कोडिकोडीणं ॥ चोयालं लक्खाई, कोडीणं सत्त चैव य सहस्सा । तिन्नि य सया य सर्यरी, कोडीणं हुंति नायबा ॥ पंचाणउई लक्खा, एगावन्नं भवे सहस्साइं । छस्सोलसुत्तर सया, एसो छट्टो हवइ वग्गो || ( अनु० चू० पत्र ७० ) [ अङ्कतोऽपि दर्श्यते--] १८४४६७४४०७३७०९५५१६१६ । तदयं षष्ठो वर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सख्या भवति तस्यां जघन्यपदिनो गर्भजमनुष्या वर्तते । सा चेयम् – ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ । अयं च राशिः कोटीकोट्यादिप्रकारेण केनाऽप्यभिधातुं न शक्यतेऽतः पर्यन्तादारभ्याङ्कमात्रसङ्ग्रहार्थ गाथाद्वयम्
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१६९
छैग तिन्नि तिन्नि सुन्नं, पंचैव य नव य तिन्नि चत्तारि । पंचैव तिन्नि नव पंच, सत्त तिन्नेव तिन्नेव ॥
उ छ हो चर इक्को, पण दो छक्किक्कगो य अट्ठेव ।
दो दो नव सत्तेव ये, अंकट्टाणा पराहुत्ता || ( अनु० चू० पत्र० ७०) तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जघन्यपदिनो गर्भजमनुप्या वर्तन्ते । उक्तं चानुयोगद्वारेषु—–
जैहन्नपए [संखेज्जा] संखिज्जाओ कोडाकोडाकोडीओ । ( पत्र २०५-२ ) तदेवं जधन्यपदिनो मनुष्याः, उत्कृष्टपदिनस्त्वसङ्ख्याताः । उक्तं चानुयोगद्वारसूत्रे - उकोस असंखिज्जा असंखिज्जाहिं उसप्पिणीओसप्पिणीहिं अवहीरंति कालओ, खिराओं उक्कोसपर रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरइ, असंखेज्जाहिं अवसप्पिणीहिं उस्सप्पिणीहिं कालओ, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं ॥ ( पत्र २०५-२ )
अस्येयमक्षरगमनिका—उत्कृष्टपदे मनुष्या अस ये योत्सर्पिण्यवसर्पिणीसमयराशितुल्याः । क्षेत्रतस्त्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते मनुष्यरूपैरेका नभः प्रदेशश्रेणिरपह्रियते । कियता कालेन ? इत्याह—असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः । कियता क्षेत्रखण्डापहारेण ? इत्याह-- "अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पन्नं” ति श्रेणेरङ्गुलप्रमाणे क्षेत्रे यः प्रदेशराशिस्तस्य यत् प्रथमं वर्गमूलं तत् तृतीयवर्गमूलप्रदेशराशिना गुण्यते, गुणिते च यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्ड मेंकैकं रूपमपहरति । अयमर्थः -- इह किलाङ्गुलप्रमाणक्षेत्रे नमः प्रदेशराशिः सद्भाक्तोऽसङ्घयेयचत्वारि च सप्तषष्टिर्भवन्ति शतानि कोटिकोटीनाम् ॥ चतुश्चत्वारिंशद् लक्षाः कोटीनां सप्त एव च सहस्राणि । त्रीणि च शतानि च सप्ततिः कोटीनां भवन्ति ज्ञातव्यानि ॥ पञ्चनवतिर्लक्षा एकपञ्चाशद् भवन्ति सहस्राणि । षट् षोडशोत्तराणि शतानि एष षष्टो भवति वर्गः ॥ १ सत्तरि अनुयोगद्वार चूर्णिलघुवृत्त्योः ॥
१ षट् त्रीणि त्रीणि शून्यं पञ्चैव च नव च त्रीणि चत्वारि । पञ्चैव त्रीणि नय पञ्च सप्त त्रीण्येव त्रीण्येव ॥ चत्वारि षट् द्वे चत्वारि एकः पञ्च द्वे षट् एककश्च अप्रैव । द्वे द्वे नव सप्तैव च अङ्कस्थानानि परामुखानि ॥ २ य ठाणाइं उवरिहुत्ताई ॥ अनुयोगद्वारचूर्णो ॥ ३ जघन्यपदे सङ्ख्याताः सङ्ख्याः कोटिकोटिकोटयः ॥
क० २२

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286