Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०-७१] षडशीतिनामा चतुर्थः कर्मग्रन्थः । पैन्नरस पमत्तम्मी, अपमत्ते आइलेसतिगविरहे । ते चिय बारस सुक्केगलेसओ दस अयुबम्मि ॥ एवं अनियट्टिम्मि वि, सुहुमे संजलणलोभमणुयगई । अंतिमलेसअसिद्धत्तभावओ जाण चउ भावा ॥ संजलणलोमविरहा, उवसंतक्वीणकेक्लीण तिगं । लेसाभावा जाणसु, अजोगिणो भावदुगमेव ॥ अविरयसम्मा उवसंतु जाव उक्समगखाइगा सम्मा। अनियट्टीओ उवसंतु जाव उवसामियं चरणं ॥ खीणम्मि खइयसम्म, चरणं च दुगं पि जाण समकालं । नव नव खाइयभावा, जाण सजोगे अजोगे य ॥ जीवत्तमभक्तं, भवत्तं पि हु मुणेसु मिच्छम्मि । साणाई खीणंते, दोन्नि अभवत्तवज्जा उ ॥ सज्जोगि अजोगिम्मि य, जीवत्तं चेव मिच्छमाई । ससभावमीलणाओ, भावं मुण सन्निवायं तु ॥ .. व्याख्यातप्राया एबैताः, नवरमेकादश्यां माथायाम् "उवसमगखाइगा सम्म" ति अनेनौपशमिकक्षायिकसम्यक्त्वरूपमौपशमिकक्षायिकभावभेदद्वयं युगपल्लाघवार्थ निरूपितम् । ततश्राविरतादारभ्योपशान्तमोहं यावत् कस्यचिदौपशमिकसम्यक्त्वरूप औपशमिकभावभेदः प्राप्यते कस्यचित् पुनः क्षायिकसम्यक्त्वरूपः क्षायिकभावभेदश्वेति ॥ ७० ॥ . व्याख्यातं मूलद्वारगाथायां भावद्वारम् । सम्प्रति सङ्ख्येयकादिद्वारं प्रचिकटयिषुराह संखिजेगमसंखं, परित्तजुत्तनियफ्यजुयं तिविहं । एवमणंतं पि तिहा, जहन्नमज्झुक्कसा सव्वे ॥ ७१॥ एतावन्त एत इति सङ्ख्यानं सङ्ख्येयम् , “य एचातः” (सि०५-१-२८) इति यप्रत्ययः, तच्च 'एकम्' एकमेव भवति, नापरे असङ्ख्येयादेरिव परीत्तादयो मूलभेदस्वरूपा भेदा अस्य विद्यन्त इति भावः । न सङ्ख्यामहतीत्यसङ्ख्यम् , "देण्डादिभ्यो यः" (सि० ६-४-१६८) इति यप्रत्ययः, असहोयकं तत् पुनः परीत्रं च युक्तं च निजपदं-खकीयपदमसयेयकलक्षणं तच्च परीत्तयुक्तनिज - १ पञ्चदश प्रमत्तेऽप्रमत्ते आदिलेश्यात्रिकविरहे । त एष द्वादश शुक्लैकलेश्यातो दस अपूर्वे ॥ एवममितेऽपि सूक्ष्मे सजवलनलोभमनुजगत्योः । अन्तिमलेश्यासिद्धलयो वाद्' जानीहि सारो भावाः ॥ समयलनलोभविस्हादुक्मान्तक्षीणकेवलिनां त्रिकम् । लेश्याभाचाजानीहि अयोमिनो भावद्विकमेव । अविरतसम्यक्खादुपशान्तं यावदुपशमकक्षायिके सम्यक्खे । अनिवृत्तितः उपशान्तं यावदीपशामिकं चरणम् ॥ क्षीणे क्षायिकसम्यक्त्रं चरणं च द्विकमपि जानीहि समकालम् । नव नव क्षायिकभावान् जानीहि सयोगेऽयोगे च ॥ जीवलममव्यवं भव्यत्वमपि खलु जानीहि मिथ्याले । सासादनादिषु क्षीणान्तेषु द्वावभव्यखवौं तु ॥ 'सयोगिन्यायोगिनि च जीवलमेव मिथ्यावादीनाम् । खखभावमीलनाद भावं जानीहि सानिपातिक १ सिद्धहेमवादानुशासने “दण्डादेर्यः” इति पाणिनीयसूत्रे तु “दण्डादिभ्यो यत्" इत्येवंरूपं सूत्रम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286