Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा पञ्चप्पणं करिज्जा, जोगनिरोहं तओ कुणई ॥ किं न सजोगो सिज्झइ, स बंधहेउ त्ति जं खलु सजोगो ।
न समेइ परमसुकं, स निज्जराकारणं परमं ॥ (विशेषा० गा० ३०५६-३०५८) अन्यत्राप्युक्तम्
स ततो योगनिरोध, करोति लेश्यानिरोधमभिकाद्धन् । समयस्थितिं च बन्धं, योगनिमित्तं स निरुरुत्सुः ॥ समये समये कर्मादाने सति सन्ततेन मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥ नाकर्मणो हि वीये, योगद्रव्येण भवति जीवस्य ।
तस्याऽवस्थानेन तु, सिद्धः समयस्थितिबन्धः ॥ योगनिरोधं च कुर्वाणः प्रथमं मनोयोगं निरुणद्धि, तत्र पर्याप्तमात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मानश्च तद्व्यापारस्तस्माद् असङ्ख्येयगुणहीनं मनोयोगं प्रतिसमयं निरुन्धानोऽसहयेयैः समयैः साकल्येन निरुणद्धि । यदाह भगवान् श्रीमदार्यश्यामः
से णं पुबामेव सन्निस्स पंचिंदियस्स पज्जत्तयस्स जहन्नजोगिस्स हिट्ठा असंखेजगुणपरिहीणं पढमं मणजोगं निरंभइ ॥ (प्रज्ञा० समु० पद ३६ पत्र ६०७-२)
भाष्यकारोऽप्याह---- पेजत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । हुंति मणोदवाइं, तत्वावारो य जम्मत्तो ।।
तदसंखगुणविहीणं, समए समए निरंभमाणो सो । मणसो सबनिरोहं, कुणइ असंखिज्जसमएहिं ॥
(विशेषा० गा० ३०५९-३०६०) तओ अणंतरं च णं बेइंदियस्स पज्जत्तगस्स जहन्नजोगिम्स हिट्ठा असंखिजगुणहीणं दुच्चं वइजोगं निरंभइ ॥ (प्रज्ञा० समु० पद ३६ पत्र ६०७-२)
भाष्यकृदप्याहपंजत्तमित्तबिंदियजहन्नवइजोगपज्जवा जे उ । तदसंखगुणविहीणं, समए समए निरंभंतो ॥
सबवइजोगरोहं, संखाईएहिँ कुणइ समएहिं । (विशेषा० गा०३०६१-३०६२)
प्रत्यर्पणं कुर्यात् योगनिरोधं ततः करोति ॥ किं न सयोगः सिध्यति स बन्धहेतुरिति यत् खलु सयोगः । न समेति परमशुक्लं स निर्जराकारणं परम् ॥
१ स पूर्वमेव संज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणपरिहीणं प्रथमं मनोयोगं निरुणद्धि ॥ २ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यन्मात्रः ॥ तदसहयगुणविहीनं समये समये निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसङ्ख्येयसमयैः ॥ ३ ततोऽनन्तरं च द्वीन्द्रियस्य पर्याप्तकस्य जघन्ययोगिनोऽधस्तादसङ्ख्येयगुणहीनं द्वितीयं वचोयोगं निरुणद्धि ॥ ४ पर्याप्तमात्रद्वीन्द्रियजघन्यवचोयोगपर्यायाः ये तु । तदसङ्ख्यगुणविहीनं समये समये निरुन्धन् ॥ सर्ववचोयोगरोध सङ्ख्यातीतैः करोति समयैः॥
For Private and Personal Use Only

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286