SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ 520 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) आचार्यनार्यशमनाय मयाथितो यश्चक्रे ऽतिवक्रमपि तं मृदुतासमेतम् । तं दिव्यदेवमखिलार्थ वरैकहेतु, श्रीलाडि. ॥६॥ श्रीसौख्यसद्मसमवायिगृहं स्वलीलं, नेतु स्वकुन्दनमितोऽथ च लालभागम् । तच्छीघ्रमेव परिकल्पय ते स्वदृष्ट्या, श्रीलाडि. ॥७॥ CLOSING: श्यामं समुन्मदभरेण विलोकयन्तं, सदरत्नमौलिमधरापितहेमवंशम् । पीताम्बरोच्छलितकोमलवर्णरश्मि, श्रीलाडि. ॥८॥ गाङ्गे यतीरविलसच्चरणा-घट्टे, श्रीलाडिलेयविजयस्यनुति कृतेयम् । रुद्राधिकेनिधिदिगीशशते गतेब्दे, गोस्वामिभि: प्रियतमैः रसिकैनिया ।। इति श्रीलाडिलेय विजयाष्टक सम्पूर्णम् । श्रीरस्तु । शुभमस्तु । श्रीः। 2852/9625. गङ्गास्तुति OPENING: मदनमथनमारादाश्लिषं वीक्ष्य दारानिवहृदिकृतरोषाहावमाना धरित्रीम् । इव शिवधृतताराकान्तयान्तैक्यधारा, हरतु दुरितपारावारमारान्मदोयम् ॥१॥ सुरधुनि तव धन्ये रोधसी क्वाप्यरण्ये, खगमृगम धिमन्ये सार्वभौमत्शरण्ये । अपि भवभयशून्ये वारिणि कायि पुण्ये, जलचरकुलमिन्द्रान्मोदते जन्हुकन्ये ॥२॥ तव पयसि पतन्तः श्वानकाकश्वयाका, सुपदमभिलषेन्तो दिग्धवद्धि हसन्ते । युवनृपतिपदस्थः स्फीतसाम्राज्यमिच्छनिव नृपतिकुमारो भूयसीमन्तभूतिम् ॥३॥ Jain Education International For Private & Personal Use Only www.jainel www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy