________________
Shri Mahavir Jain Aradhana Kendra
||चंद्रराजचरित्रम् |
॥ १६२॥
**•--•*(-)*•~•
www.kobatirth.org
Acharya Shri Kaassagarsun Gyanmandr
For Private And Personal Use Only
13+3+++******+*-3-*03-03-**
न्ति वाञ्छितम् || २ || सारं तदेव सारं, नियोज्यते यञ्जिनेन्द्रभवनादौ । अपरं पुनरपरधनं, पृथ्वीमलखण्डपिण्डं वा ॥ ३ ॥ किञ्च – अतिथिर्यस्य भग्नाशो - गृहात्प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ४ ॥ जीवति स जीवहो, यस्य गृहाद्यान्ति नार्थिनो विमुखाः । मृतकवदन्यजनोऽसौ दिनानि पूरयति कालस्य ॥ ५ ॥ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ ६ ॥ किंच - यद्वस्तु तथाविधे सत्पात्रे विती - र्यते तदेव सफलम् । यतः - चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युलासयत्यागमम् | पुण्यं कन्दलयत्यधं विदलति स्वर्ग ददाति क्रमा - निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ॥ १ ॥ इत्यज्ञातस्वरूपोयोमूढ ईदृक्साधुसाध्वीनां गुणानुपेक्षते तज्जन्म वृथैवेति स्वयं सा मन्यते । तदानीं श्रमणायाम सूर्यावहमाना सा नृपकुमारी तदीयस्थालस्थितंताटङ्ककेनाऽप्यलक्षिता साध्या उत्तरीयेऽवध्नात् । भक्तिवासितमना रूपमती तु द्वारंयावत् साध्वीमनुव्रज्य विहितनतिः पश्चात्समागता । ततः सा ताटङ्कशून्यं मौक्तिकस्थालंपश्यन्ती जगाद - राजसुते ! भवत्या मम कर्णभूषणं गृहीतमतस्तच्छी मे समर्पय, किमेवं मामुपहससि १ तेनैव तवार्थश्चेदिदं द्वितीयमपि सुखेन गृहाण, यतः न मे त्वत्तोऽधिकं किञ्चित् सत्यं पार्थिवनन्दने ! । कायेन मनसा वाचा, वाञ्छन्त्यास्तव सङ्गतिम् ॥ १ ॥ नृपनन्दिनी प्राह-उपहासरता नाहं, विषादोत्पादकं हि तत् । स्वद्भूपणं मया नैव, गृहीतं विद्ध्यसंशयम् ॥ १ ॥ परन्तु घृतमानेतुं प्रविष्टा त्वं गृहान्तरे । त्वदार्यया तदेवैतत् गृहीतं गुप्तचेष्टया ॥ २ ॥ कार्यव्यग्रतया चैत- दकृत्यं नेक्षितं त्वया । तद्धर्ममनुपश्यन्त्या, मया साचाद्विलोकितम् ॥ ३ ॥ सत्यप्येवंतत्रदुःखजनकत्वात्सा वार्त्ता मया त्वदग्रे न प्रकाशिता, यतः - मर्मप्रकाशने येषां मानसं दुःखितं भवेत् । ॥१६२॥
चतुर्थोल्लासेऽष्टमः सर्गः ॥