________________
CATALOGUE OF PALM-LEAF MSS.
तस्स विणेएण इमं बहुभव विबोहकरणतिसिएण । सुमइगणिणा विरइयं जिणयत्तमहारिसीचरियं ॥ जाव जिणवीरतित्थं वित्थरउ इमं पि ताव भरहम्मि । उप्पायउ सुयणाण आणंदं वीरवयणं व ॥ इमं चरियं पुन्नं जमुवज्जियं मए किंपि । बहुपुन्नपावमुक्का सोयारगणा तउ(ओ!) हुंतु ॥
जिणदत्ताख्यानकं समाप्तं । ग्रं. ७५०. संवत् १२४६ वर्षे श्रावणवदि ६ गुरावयेह श्रीमदणहिल्लपाटके श्रावकरांवदेवेन निजपितृभ्यः श्रेयो) श्रीमदरिष्टनेमिचरितं जिनदत्तकथासमं लिखापितं पुस्तकं ।
139. धातुपारायणवृत्ति by हेमचंद्र. 181 leaves. (मु.) 140. (1) गीताभाष्य by शंकराचार्य. 130 leaves. संपूर्ण. (मु.)
(2) इष्टसिद्धि [ by विमुक्तात्माचार्य]. 1-89 leaves. अपूर्ण. Beg:-यानुभूतिरजामेया नत्वा( नन्ता ? )त्मानन्दविग्रहा।
महदादिजगन्मायाचित्रभित्तिनमामि तान्(म्)॥ इष्टानिष्टाप्तिहानीच्छास्तत्सिद्धिर्यदृशा श्रुतेः ।
तं मां नत्वेष्टसिद्ध्यर्थ विवृणोम्यात्मसन्दृशे ॥
At p. 82. श्रीमत्परमहंसपरिव्राजकाव्ययात्मपूज्यपादशिष्यविमुक्तात्माचार्यस्य कृताविष्टसिद्धौ प्रथमाध्यायस्समाप्तः। 141. भगवतीवृत्ति (द्वितीयखंड ). 1-244 leaves. From the
9th S'ataka till end. ( .) Col:-संवत् ११९४ श्रावणसुदि ६ शुक्रे लिखितं च लेखकवंदिराजेन । 142. नैषधटीका (साहित्यविद्याधरी) by विद्याधर. 377 leaves. Upto the
___end of the 12th Canto. 143. (1) ओघनियुक्ति. leaves 1-7. (मु.)
(2) दशवैकालिकवृत्ति (हारिभद्री). leaves 12-212. (मु.) Col:-संवत् । दोषारुचि चंद्रकुलं प्रजनितबहुलक्षपापहरणत्वे ।
यचरिते सद्भासां तत्तजयति महातपो हितं सकलं ॥ तस्मिन्बभूव भुवनत्रयगीतकीर्तिः श्रीमान् कृती सुकृतवान्मुनिचंद्रसूरिः । यस्याद्भुतैकचरितांबुनिधेर्गुणानां सद्ध्यानजातपरिमा गुरुणापि कर्तुः॥ सूरिश्रीमानदेवाभिधानस्तच्छिध्योभूद्भूषणं भूरमण्याः । बद्धस्पर्धा यद्गुणाः कीर्तिवध्वा सो ईदृगूर्वी(?) खकौतुकेन ॥ शिष्यस्तस्याजनि बहुमतः श्रीयशोदेवसूरियस्यात्यर्था गुरुगुणगणाः प्रत्यहं वृद्धिभाजः । ब्रह्मांडांतर्निजनिवसनस्थानसम्बाधभीत्या शंके भ्रमुस्त्रिभुवनमदो वीक्षितुं सर्वदैव ॥
नागपालसुतः श्रीमान् श्रीधराख्योभवद्वणिक् । जंगदानन्दनस्तस्याभूदानन्दाभिधः सुतः॥ स इदं लेखयामास दशवैकालिकाभिधं। पुस्तकं सूरये तस्मै श्रीमते शुद्धमानसः ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org