Book Title: Anuttaropapatikdasha Sutram
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalay

View full book text
Previous | Next

Page 14
________________ अनुत्तरोपपातिकदशासूत्रम् । [ प्रथमो वर्गः तते णं से सुहम्मे अणगारे जंबुं अणगारं एवं वयासी : - एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि वग्गा पण्णत्ता । जति णं भंते! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तओ वग्गा पण्णत्ता, पढमस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं जहा – (१) जालि (२) मयालि (३) उवयालि (४) पुरसिसेणे य (५) वारिसेणेय (६) दीहदंते य (७) लट्ठदंतेय (८) वेहल्ले (९) वेहासे (१०) अभये त य कुमारे । ८] ततः स सुधर्मोऽनगारो जम्बुमन गारमेवमवादीत् " एवं खल जम्बु ! श्रमणेन यावत्संप्राप्तेन नवमस्याङ्गस्य, अनुत्तरोपपातिकदशानां, त्रयो वर्गाः प्रज्ञताः” । “यदि नु भदन्त ! श्रमणेन यावत्संप्राप्तेन नवमस्याङ्गस्य, अनुत्तरोपपातिक- दशानां, लयो वर्गाः प्रज्ञप्ताः, प्रथमस्य नु, भदन्त !, वर्गस्य, अनुत्तरोपपातिकदशानां, कत्यध्ययनानि प्रज्ञप्तानि ?” “ एवं खलु जम्बु ! श्रमणेन यावत्सम्प्राप्तेनानुत्तरोपपातिक- दशानां प्रथमस्य वर्गस्य दशाध्ययनानि प्रज्ञप्तानि तद्यथा - ( १ ) जालिः (२) मयालिः (३) उपजालिः (४) पुरुपपेणः (५) वारिषेणः (६) दीर्घदान्तश्च (७) लष्ट

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118