________________
अनुत्तरोपपातिकदशासूत्रम् ।
[ प्रथमो वर्गः
तते णं से सुहम्मे अणगारे जंबुं अणगारं एवं वयासी : - एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि वग्गा पण्णत्ता । जति णं भंते! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तओ वग्गा पण्णत्ता, पढमस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं जहा – (१) जालि (२) मयालि (३) उवयालि (४) पुरसिसेणे य (५) वारिसेणेय (६) दीहदंते य (७) लट्ठदंतेय (८) वेहल्ले (९) वेहासे (१०) अभये त य कुमारे ।
८]
ततः स सुधर्मोऽनगारो जम्बुमन गारमेवमवादीत् " एवं खल जम्बु ! श्रमणेन यावत्संप्राप्तेन नवमस्याङ्गस्य, अनुत्तरोपपातिकदशानां, त्रयो वर्गाः प्रज्ञताः” । “यदि नु भदन्त ! श्रमणेन यावत्संप्राप्तेन नवमस्याङ्गस्य, अनुत्तरोपपातिक- दशानां, लयो वर्गाः प्रज्ञप्ताः, प्रथमस्य नु, भदन्त !, वर्गस्य, अनुत्तरोपपातिकदशानां, कत्यध्ययनानि प्रज्ञप्तानि ?” “ एवं खलु जम्बु ! श्रमणेन यावत्सम्प्राप्तेनानुत्तरोपपातिक- दशानां प्रथमस्य वर्गस्य दशाध्ययनानि प्रज्ञप्तानि तद्यथा - ( १ ) जालिः (२) मयालिः (३) उपजालिः (४) पुरुपपेणः (५) वारिषेणः (६) दीर्घदान्तश्च (७) लष्ट