Book Title: Anuttaropapatikdasha Sutram
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalay
View full book text
________________
८६
अनुत्तरोपपातिकदशासूत्रम्। [तृतीयो वर्गः अब सूत्रकार उक्त वर्ग के शेष अध्ययनों का वर्णन करते हैं:
जति णं भंते ! उक्खेवओ। एवं खलु जंबू ! तेणं __ कालेणं तेणं समएणं काकंदीए णगरीए भदाणामं सत्थ
वाही परिवसति अड्ढा तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खत्ते णामं दारए होत्था अहीण० जाव सुरूवे० पंचधाति-परिक्खिते जहा धण्णो तहा वत्तीस दाओ जाव उप्पिं पासायव.सए विहरति । तेणं कालेणं२ समोसरणं जहा धन्नो तहा सुणक्खत्तेऽवि णिग्गते जहा थावच्चापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी । तते णं सुणक्खत्ते अणगारे जं चेव दिवसं समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं। तहेव जाव बिलमिव आहारेति संजमेण जाव विहरति । बहिया जणवय-विहारं विहरति । एक्कारसं अंगाई अहिज्जति संजमेण तवसा अप्पाणं भावमाणे विहरति । तते णं से सुण० ओरालेणं जहा खंदतो। ___ यदि नु भदन्त ! उत्क्षेपः । एवं खल्लु जम्बु ! तस्मिन् काले तस्मिन् समये काकन्यां नगर्यां भद्रा नाम सार्थवाहिनी परिवसति, आट्या० । तस्या नु भद्रायाः सार्थवाहिन्याः पुत्रः सुनक्षत्रो नाम दारकोऽभूत् । अहीनो यावत्सुरूपः पञ्च-धात

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118