SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः। २२६ स्रगियमपि च रसनवरचितयतिः ॥२॥ अयि ! सहचरि! रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा सुमुखि ! मुदितदनुजदलनहृदये ॥ वसुमुनियतिरिति मणिगुणनिकरः ॥३॥ नरकरिपुरवतु निखिलसुरगति _रमितमहिमभरसहजनिवसतिः॥ अनवधिमणिगुणनिकरपरिचितः सरिदधिपतिरिव धृततनुविभवः ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ४॥ मृगमदकृतचर्चा पीतकौशेयवासा रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा । अनृजु निहितमंसे वंशमुत्वाणयन्ती धृतमधुरिपुलीला मालिनी पातु राधा ॥ एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ॥ ५ ॥ पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः ॥ मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो ___ यद्वदेवानामीशः स्ववैश्यामिः खेलन्तीभिः॥ मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्ण चन्द्रं मत्वा रात्रौ चेत् ॥ क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः करः प्राद्या त्तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥ इति कण्ठाभरणः । विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ ६॥ विपिनतिलकं विकसितं वसन्तागमे . . मधुकृतमदैमधुकरैः क्वणद्भिर्वृतम् ॥ मलयमरुता रचितलास्यमालोकय वजयुवतिभिविहरति स्म मुग्धो हरिः ॥ तूणकं समानिकापदद्वयं विनान्तिमम् ।। ७॥ ..
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy