Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
७२८
अन्त्यकल्पनमेतत्तु विषमस्थानकं मतम् । आद्यं समं कल्पमाहुश्शास्त्रज्ञा वेदपारगाः ।। ३१ ।। समरेखां दृष्टिहीनं मनोहारिप्रकल्पनम् । स्तम्भानां मुखभागेषु पूर्वोत्तरपदस्थली ।। ३२ ।।
किचैत्रमत्र प्रतिपादितरीत्या शतस्तम्भमण्डप निर्माणन्तु पञ्चविधरूपस्थापनमेव सौकर्याय शोभायै च भवति । अपि च कचित्तत्रतत्र कोणभागेषु मध्यतलेषु मध्यान्तभागेषु च कोणाङ्गणक्षुद्राङ्गणस्थापनपूर्वकं प्रकारान्तरेण शतस्तम्भमण्डपनिर्माणन्तु सद्भिर्नाङ्गीकृतमिति भावो ध्वन्यते । अत एवंशैल्या पञ्चप्रकारकल्पनीय शतस्तम्भमण्डपनिर्माणेषु पूर्वोक्तं प्रकारचतुष्कं समकल्पननामभाग्भवति । अन्त्योक्तं ब्रह्मकान्ताख्यं पञ्चमकल्पनं विषमकल्पननाम भागिति च शिल्पविदां व्यवहारो ज्ञेयः ॥
तस्मादेवं शतस्तम्भमण्डपकल्पने पूर्वभागे स्तम्भानां मिथो यावद्वैशाल्यं देयं कृतं तावदेव प्रमाणं सर्वत्र पश्चाद्भागे च कल्पनीयमिति नियमः । तदानीमेव कल्पनाशोभा सौकर्यादिकमिति भावः । एवं स्तम्भानां मिथो वर्धनादिदर्शनं नानाविधवितानतोरणचित्राद्यलङ्कृतं मण्डप निर्माणं स्थापयेत । किमात्र शतस्तम्भमण्डपकल्पने पूर्वोक्तदैवभागे क्षुद्रमण्डपस्थलन्तु किंचित् उन्नतमेव सर्वत्व कारयेत् । तस्मिन्नेव क्षुद्रमण्डपे देवानां स्थिति
1

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834