Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 796
________________ नारायणं केशवं वा गोविन्दं माधवं तथा ॥ ३ ॥ लक्ष्मीकान्तं मधुरिपुं तत्वप्रदमथापि वा । प्रसन्नं श्रीधरं वापि हृषीकेशं परं पतिम् ॥ ४ ॥ पद्मनाभं क्षेत्रनाथं दामोदरमथापि वा ।। वरदाभयहस्तं वा शाङ्गहस्तमथापि वा ॥५॥ पञ्चायुधकरं वापि शेषशायिनमेव बा। भक्तप्रियं भीतिहरं नानारूयं प्रकल्पयेत् ॥६॥ रामरूपिवेरनिर्माणं वा ७. दाशरथिरामरूपिवेरनिर्माणं वा ८. बलभद्ररामरूपिबेरनिर्माणं वा ९. वासुदेवबेरनिर्माणं वा १०. कल्किदेवबेरनिर्माणं वा ११. केशवरूपिबेरनिर्माणं वा १२. नारायणरूपिबेरनिर्माणं वा १३. माधवबेरनिर्माणं वा १४ गोविन्दरूपिबेरनिर्माणं वा १५. लक्ष्मीकान्तरूपिबेरनिर्माणं वा १६. मधुसूदनरूपिबेरनिर्माणं वा १७. तत्त्वोपदेशव्यप्रदेवबरं वा १८. प्रसन्नदेवबेरनिर्माणं वा १९. श्रीधररूपिबेरनिर्माणं वा २०. हृषीकनाथबेरनिर्माणं वा २१. पद्मनाभवेरनिर्माणं वा तत्तत्क्षेत्रमाहात्म्यप्रतिपादितबहुविधक्षेत्रनाथबेरनिर्माणं वा वरदमुद्रान्वितबेरनिर्माणं वाऽभयमुद्राम्वितबेरनिर्माणं पा शाङ्गपाणिवेरनिर्माणं वा पञ्चायुधधारिबरनिर्भाणं वा शेषशायिरूपबेरनिर्माण वा भक्तवत्सल रूपबेरनिर्माणं वा भयहररूपबेरनिर्माणं वा यथाक्रम

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834