Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
अथ विष्णुवेराणां भेदक्रमकथनं नाम एकाशीतितमोऽध्यायः ॥
वैकुण्ठलोकाधिपतिर्लोकरक्षणतत्परः । श्रीमान्विष्णुरचिन्त्यात्मा योगिभाव्योऽतिरञ्जनः ॥
बहुधाssवद्धम पूर्व मायातनुः प्रभुः ।
तस्मात्तद्धेरनिर्माण स्थापनं पूजनं शुभम् || २ ||
मत्स्यकर्मादिरूपं वा वैकुण्ठभवनाधिपम् ।
॥ एकाशीतितमोऽध्यायः ॥
अथास्मिन्नेकाशीतितमेऽध्याये सकलविधविष्णुवेराणां लक्षणभेदक्रममुपपादयति - वैकुण्ठलोकाधिपतिरित्यादिना । भक्तरक्षणाय विविधरूपेणावतीर्णस्य भगवतो नारायणस्यार्हणाय तद्वेरं बहुविधं प्रकल्पयेत् । हेयगुणरहितः सकलकल्याणगुणैकतानो योगिभिरप्यभ्यस्वरूपो लक्ष्मीवल्लभो बेरेष्वावहितस्समर्चितो यदि तेषां सकलैश्वर्यप्राप्तिरित्यादिफलादिकन्तु विष्णुपुराणसात्वतसंहितामरीचिपटलपाञ्चरात्रैव खानसादिग्रन्थोत्तमेषु
1
प्रपचितो द्रष्टव्यः ॥
बहुधा
तस्मात्तदिदं विष्णुबेरं पूर्वोक्तसद्द्रव्यवर्गे : १. मत्स्य देवबेरनिर्माणं वा २. कूर्मदेवबेरनिर्माणं वा ३. वराहरूपबेर निर्माणं वा ४. नरसिह्मरूपवेरनिर्माणं वा ५. वामनरूपबेर निर्माणं वा ६. भार्गव -

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834