Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
क्षेत्रदेवैमुनीन्द्रैर्वा संयुतं शान्तरूपकम् ॥७॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे विष्णुबेराणां भेदलक्षणक्रमकथनं नाम ____एकाशीतितमोऽध्यायः ॥
तस्मादेवं स्थापनीयानि विष्णुबेराणि कचिल्लक्ष्मीदेवीभूदेवीप्रमुखादिदिव्यमहिषीसंयुक्तानि नत्तत्क्षेत्रनाथबेरमहि तानि, कचित्तत्तत्क्षेत्रवासिमहिषीप्रमुखपुण्यशालिबेरसहितानि च नानालङ्कारमण्डितानि स्थापयेदिति शिल्पसमयः । एवं प्रधानदेववेराणि विनाऽन्येषां सर्वेपामपि बेराणां निर्माणं हीनतालप्रमाणेनेति तत्क्रमश्च शिल्पिभिरवधार्यः ॥
इति श्रीमदनन्तकृष्णभधारकांवरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां विष्णुबेराणां भेदलक्षणक्रमकथनं नाम
एकाशीतितमोऽध्यायः॥
S.S. 98

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834