Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 783
________________ ७६२ आदौ परीक्षयेच्छिल्पी शकुनं सुमुहूर्तके । दिवाकरे च विमले शुद्धवासा व्रजेद्वनम् ॥ ८॥ वनस्पति पर्वतं वा पूजयेदायुधादिकम् । द्रव्यं परीक्ष्य क्रमशः खण्डयेदाहरेद्बुधः ॥ ९ ॥ तस्मादेवं बेरनिर्माणकार्याणां, चित्रनिर्माणकार्याणाश्च प्रायशः प्रभाणतौल्येऽपि लम्बसूत्रपार्श्वसूत्रप्रमाणयोजनं तु बेरनिर्माणकार्यध्धवावश्यं कल्पनीयम् । एतादृशपावसूत्र लम्बसूत्रयोजनन्तु चित्रकार्येषु नावश्यकमिति भावः । तस्माद व शास्त्रकारः दिव्यो विश्वकर्मा सकलविधदेवबिम्बनिर्माणलक्षणमेवास्मिन्नध्याये निरूपितवानिति भावो ज्ञेयः ॥ ७ ॥ तस्मादेवप्रकारण निर्मापणीयानामेतेषां मूलबेरनिर्माणाई. शिलादारद्रव्याहरणायादौ स्थपतिस्तक्षक श्चान्ये तत्कार्योधुक्ताश्शुभदिने स्नातावाससो नव यज्ञोपवीतास्सन्त: भगवन्तं विश्वकर्माण मयमीशानं मनसि ध्यात्वा, सूर्ये च मेघाद्यावरणहीने नभसि 'फुटं प्रकाशमाने सति, शुभशकुनादि सम्बनिरीक्ष्य, स्वास्तिषचनवाद्यपोषपुरस्सरं वनं प्रविश्य, तत्रत्यपर्वतराज, वनस्पतिमायुधादींश्च संपूज्य, तर्पयित्वा पायसानादिभिर्वजस्तम्भाईबाहनाह मूलघरनिर्माणाहशिलाखण्डवृक्ष खण्डादिकान् टङ्कादिभिः प्रहरणैर्यथोचितं खण्डयित्वा, वाहेश्शकटादिभिरानीय पूर्वोक्तदेव

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834