Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
७७६
देवगणसमोपेतमलङ्कारा सनस्थितम् !
दोषहीनं गुणोपेतं प्रमाणविच्छिल्पी प्रकल्पयेदिति शास्त्रकारोपदेशलक्षणवाक्यार्थः ॥
किश्चैतेषु बेरेषु मत्स्य कूर्म वराहवागनभार्गवरामबलभद्राख्यानां देवानां बेराणि ग्रामनगरादिदेवालयेषु गर्भगृहमध्यस्थापितवेदिकायां न मुख्यदेवतात्वेन स्थाप्यानि । परन्तु तत्र स्थाने नारायणकेशवादित्रेरं मुख्यदेवता सान्निध्यवत्स्थापयित्वा एतादृशमत्स्य कूर्मादिवेराणि प्रथमप्राकारमण्डपेषु वा द्वितीयप्राकारमण्डपेषु वा पृथक्स्थापयित्वा पूजयेयुरिति नवीनाः ||
केचित्तु दशावतारबेराणि सर्वाण्यप्येकत्र स्थापयित्वा पूजयेयुः ; नैतेषां ब्रह्मोत्सवादिकं कार्यमिति च वदन्ति । अन्ये तु दाशरथिरामबासुदेबचेरकल्पनं विनाऽन्येषामेवात्र स्थापनम् । श्रीराम श्री कृष्णबेरयोस्तु पूर्वोक्तगर्भगृहमध्यवेदिकायां स्थापनं युक्तम् । कितयोः पश्नोत्सवमा सोत्सव वार्षिकोत्सवादिरपि युज्यत इति । एवं श्रीधर माधवपद्मनाभादिशुद्धसत्व प्रधानानां शान्तस्वरूपाणां देवबेराणां स्थापनविषयेऽपीति क्रमः । किव सर्वत्र शिवमन्दिरेषु या विष्णुमन्दिरेषु स्थापितानां प्रधानदेवबेराणामेव वार्षिकोत्सवादिकं विभवानुसारि कल्पनीयमित्यादिको विषयः पूजाक्रमश्च शैवागमपाश्चरात्रागम वैखानसागमादिषु
द्रष्टव्य इति ॥

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834