Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 769
________________ Be सूर्य चन्द्रम दारुकार्ये प्रयोजयेत् ॥ ४ ॥ गन्धर्व भद्रं देवेशभद्रं लोहक्रियाईकम् | सप्तस्वपि च शैलीषु योज्य मेतत्प्रकीर्तितम् ॥ ५ ॥ योजयितुं योग्यस्यास्योपपीटकरूपनस्म जातिक्रममाह - प्रतिभद्रमित्यादिना || १. प्रतिभद्रजात्युपपीठकरूपमम्, २. बाजिमद्रजात्युपपीठकरूपनम ३. मनभद्रजात्युपपीठकरूपनम, इत्येतज्जातित्रयमपि योजनीयमित्यर्थः ॥ शिलामय स्तम्भध्वजस्तंम्भादिशिला निर्माणेषु १. सूर्यभद्रजात्युपपी ठकल्पनम्, २. चन्द्रभद्रजात्युपपीठकरूपनम, इत्येतज्जातिद्वयं दारुखण्डकृत फलकाद्वारगवाक्ष प्रस्तर फल काशिबिकाडोला पर्यङ्ककादिकार्य जालेषु योज्यं भवति । १. गन्धर्वभद्रजात्युपपीठकल्पनम्, २. बासवभद्रजात्युपपीठकल्पनम इत्येतस्यातिद्वयन्तु ताम्रपित्तल रजतसुवर्णादि सकलविध लोहकार्येषु प्रयोजनीयमिति क्रमार्यो ज्ञेयः । तथा चास्योपपीठकल्पनस्य सप्तविध जातियता भवति । एतासु सप्तविधात्यपि जातिविद

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834