Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 758
________________ ७३७ विमानकल्पनं कार्य कुम्भपञ्जरसंयुतम् । बोधिकाजालकैयुक्तं द्वारपालाश्रितन्तु वा ॥ १८ ॥ रन्ध्रहीनं मध्य कल्पमवाग्वक्त्रादिवर्जितम् । देवरूपसमोपेतं कल्पयेचित्रभूषितम् ॥ १९ ।। कर्णकूटक्रियोपेतं कीलकुम्भयुतं क्वचित् । हंसमयूरादिबिम्बस्थापनं च कार्यम् । एवमुक्तरीत्या विमाननिर्माणन्तु कलिङ्गद्राविडशैलीद्योतकं भवतीति शिल्पसमयः ।। अनेनैव प्रकारेण शूरसेनकोसलादिशैल्यन्तरविमाननिर्माणमपि युक्त्या तत्र देशेषु शिल्पी प्रकल्पयदित्युपदेशः । किञ्च तत्र मण्डलाकारविमानं वा चतुराकारविमानं वा व्यासाधिक्यप्रमाणविमानं वा तत्र तत्र देशेषु देशीयशैलीद्योतककल्पनं वा विशेष सहितं कारयेत् । किञ्च सर्वत्र शैलीनिर्माणषु कम्पवाजनकपोतकमलकुमुदमुख पट्टिकादिस्थानविशेषाणां स्थलप्रमाणविभजनेनैव तत्तन्निर्माणस्वरूपं सर्वमपि स्पष्टं भवेदिति भावः ।। किश्चात्र विमानकरूपने बोधिकाजालकुम्भपञ्जरयुक्ते प्रतितलं षा एकस्मिन् तले षा चतुर्वपीशानादिकोणस्थानेषु कर्णकूट कील. कुम्भस्थापनं पूर्वोक्तपोषभागस्थितदेवबिम्बरूपादेरुभयोरपि पार्श्वयो। द्वारपालकल्पनम्न तदनुगुणप्रमाणं यथाक्रमं स्थापयेत् ॥ किश्चैवं कल्पितं विमाननिर्माणन्तु रन्ध्रादिदोषवर्जितBrs. 93

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834