Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor

View full book text
Previous | Next

Page 788
________________ ७६७ आधारासनसंयुक्तं प्रसन्नमुखमण्डलम् । आसीनं वा शयानं वा तिष्ठन्तं वा यथाक्रमम् ॥ २५ ॥ तत्तद्वाहयुत वापि लोहबेर क्कांचन्मतम् । कारयित्वा यथाशोभं सुमुहूर्ते सुलग्नके ।। २६ । नयनोन्मीलनं कुर्याद्भङ्गार्यो दीक्षितोऽपि वा । इस्तेऽभयमुद्रामन्येषां तत्त्रमुद्राश्च यथाक्रतं योजयित्वेनेषां बेराणां कल्पनं तत्तत्स्थलाई प्रतिष्ठाकारिणो वाञ्छाव कारयेत । किन यथाशास्त्रक्रमं शयानमासीनं तिष्ठन्तं वा कचित्तत्तद्वानोपरि विविधासनस्थितं वा प्रकल्पयेदिति च क्रमः । एवमेतेषां पुंबेरायुधयोजनक्रमः स्त्रीबेरायुधयोजनक्रमश्च मूर्तिध्यानाख्य शिल्पग्रन्थे विस्तरशः प्रतिपादितो द्रष्टव्यः । प्रन्थविस्तरभयान्नेह लिख्यत इत्यलम् ॥ तस्मात्तत्रोक्तप्रकारेण शङ्खचक्रगदाखङ्गशूलाद्यनेका युधजालेरभयादिनानामुद्रणैश्च भासुरहस्तानामेतेषां देवबिंबानां, देवीबिम्बानां, भक्तबिम्बानामन्येषां नवग्रहदिक्पालादिदेव बिम्बानां, नारदव्यासशुकपराशरादि महर्षिबिम्बानामीश्वरांशेन मानवतनुमाश्रित्य लोकेऽवतीर्णानां स्वगुरूणाश्व साकल्येन बेरनिर्माणानन्तरं पूर्वोक्तरीत्या तेषां संततनिवासाय कल्पितानां वेदिकानामुपरि " तानि बेराणि स्थापयित्वा शुभे मुहूर्ते नदति वाद्यजाले, स्थपतिबरशिल्पी, भट्टारको दीक्षितो वा तेषां बेराणां नयनोन्मीलनकर्म कारयेत् ॥

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834