Book Title: Vishwakarma Vastushastram
Author(s): Vasudev Shastri, N B Gadre
Publisher: S Gopalan Tanjor
View full book text
________________
मिति च क्रमः । तस्मादेवं कल्पनीयस्यासनम्य पीठस्य बोत्सवबरेण साकं दृढ सन्ततयो जनमेव युक्तम् । वाहनाद्यारोपण समयेऽपि एतदासनोकर्णनिर्माणेन बन्धन नौकर्यश्च संभवति । एतेषां पीठानां नियोजनक्रमस्तु नवीनइिशल्याचार्टीभितभट्टारकैश्च नाङ्गीक्रियत इति ॥
अपि चात्र पीठनिर्माणे माहेश्वरलिङ्गानामध:कल्पने अभिषेक जलपतनार्थ गोमुखकल्पनं वामभागे कार्यमिति नियमः । एवं कचिद्विष्णुमूलबेराणामधाकृतासनकल्पनेऽपि अभिषेकजल. निस्सरण मार्गः कल्पनीय इति । किञ्च कल्पनस्यास्य गोमुखमिति नाम केचिद्वदन्ति ।।
__ एवंलक्षणोपेतं कल्पनीयानामेतेषां दशविधानामामनानामपि स्वरूपन्तु पूर्वोक्तोपपीठनिर्माणरीत्या जन्मपद्मकम्पवाजनपङ्कजादिस्थलं रेखया पूर्व विभज्य तक्षणक्रमेण कचिद्वर्धनक्रमेण च अङ्गुलकिष्कुभागप्रमाणयोजनपरिकल्पनेन उपरि पद्मदलाध:पद्मदलादिविविधचित्रभासुरं कचिन्निरन्तररेखायुक्तं, कचिद्वहुबिन्दुजालमेदुरितं क्षुद्राङ्गणविभजनश्च कारयित्वा दृढं वन्धयेदिति वाक्यार्थक्रमः ॥
किश्चैवं कल्पितानामुत्सवबेरपादान्तिकतले योजनीयानामेतेषां दशविधासनानामुभयोरपि पार्श्वयोः तत्तद्वेरतलौन्नत्यप्रमाणानुगुणं रन्ध्र प्रायशो वर्तुलाकारं कचिञ्चतुरनं कारयेत् ।

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834